SearchBrowseAboutContactDonate
Page Preview
Page 641
Loading...
Download File
Download File
Page Text
________________ प्रद्योतिका टीका प्र०३ उ.३ ६.३९ एकोरुकस्थानामाहारादिकम् भद थालिपाग चोलोवणयण सीमंतुण्णय णमतपिंड निवेयणा णं ते मणुयगणा पण्णत्ता समणाउसो ! ||सू० ३८|| FL , छाया - ते खलु भदन्त ! मनुजाः किमाहारस् आहारन्ति ? गौतम ! पृथिवीपुष्पफलाहारास्ते मनुजगणाः प्रज्ञप्त 7 : श्रमणा युष्मन् | तस्याः खल भदन्त ! पृथिव्याः कीदृश आस्वादः प्रज्ञतः ? गौतम । स यथा नामकः गुड इति वा खण्डमिति वा शर्करा इति वा मत्स्यण्डिकेति वा विसकन्द इति वा पर्पटमोदकमिति वा पुष्पोत्तरमिति का पद्मोत्तरमिति वा अकोशितमिति वा, विजयेति वा महाविजयेति वा आदर्शोपसेति वा अणोदसाति वा चतुष्कं गोक्षीरं चतुः स्थान परिणतम् गुड़ खण्डमत्स्यण्डिकोपनीतं मन्दाग्निकृतं वर्णेनोपेतं यावत्स्पर्शेन भवे देवद्रूपं स्यात् ? नायमर्थः समर्थः तस्याः खलु पृथिव्याः इस इष्टतर एव यावद् मनोऽमतर एव आस्वादः खलु प्रज्ञप्तः, तेषां खलु भदन्छ ! पुष्पफलानां कीदृश आस्वादः खलु प्रज्ञप्तः, ? गौतम ! स यथा नामकः चातुरतचक्रवर्त्तिनः कल्याणं मत्ररभोजनं शत सहस्र निष्पन्नं वर्णेनोपपेतं गन्धेनोपपेतं रसेनोपपेतं स्यनोपपेतम् आस्वादनीय विस्वादनीयं दीपनीयम् वृहणीयं दर्पणीयं मदनीयं सर्वेन्द्रियगात्रप्रल्हादनीयं भवेदेवद्रूपः स्यात् ?, नायमर्थः समर्थः तेषां खलु पुष्पफलानाम् इस इष्टतर एव यावर आस्वादः खलु प्रज्ञप्तः । ते खलु भदन्त ! मनुजाः समाहारमा हा कुत्र बसत उपयान्ति ? गौतम ! वृक्षगृहालयाः खलु ते मनुजगणाः प्राप्ताः श्रामणायुष्मन् ! से खछ मदन्त ! वृक्षाः किं संस्थिताः भज्ञताः ? गौतम | कूटागार संस्थिताः मेक्षागृहसंस्थिताः छत्राकार संस्थिताः ध्वजसंस्थिताः स्तूपसंस्थिताः तोरणसंस्थिता. गोपुर वेदिका - चोप्पालकसंस्थिताः अट्टालकसंस्थिताः मासाद संस्थिताः हर्म्यतळ संस्थिताः गवाक्ष संस्थिताः बालायपोतिकासंस्थिताः वलभीसंस्थिताः अन्ये तत्र बहवो दरभवनशयनासनविशिष्टसंस्थानसंस्थिताः सुख शीतलच्छायाः खलु ते द्रुमगणाः प्रज्ञप्ताः श्रवणायुष्मन् ! सन्ति खलु भदन्त ! rator द्वीपे द्वीपे गृहीँ वा गृहायनानि वा ? नायमर्थः समर्थः, वृक्षगृहाळयाः खलु ते मनुजगणाः प्रज्ञप्ताः श्रमणायुष्मन् । अस्ति खलु मदन्द ! एकोरुक द्वीपे द्वीपे ग्राम इति वा नागरमिति वा यावत् सन्निवेश इति वा, नायमर्थः समर्थः, यथेच्छ कामगामिनस्ते मनुजगणाः प्रज्ञप्ताः श्रमणायुष्मन् ! अस्ति खलु भदन्त ! एकोरुरुद्वीपे द्वीपे अतिरिति वा मपी इति वा कृपिरिति वा पण्यमिति वा वाणिज्यमिति वा, नायमर्थः समर्थः, व्ययगवासिमपी कृषिपण्यवाणिज्याः खलु ते मनुजगणाः शप्ताः श्रमणायुष्मन । अस्ति खल भदन्त । एकोरुकद्वीपे
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy