SearchBrowseAboutContactDonate
Page Preview
Page 618
Loading...
Download File
Download File
Page Text
________________ D जीवामिगमसूत्र छाया-एकोरुक मनुजीनां भदन्त ! कीश आकारभावमत्यवतारः पवतः ? गौतम | ताः खलु मनुज्यः सुजातसङ्गिसुन्दर्यः प्रधान-महिलागुणैयुक्ता अत्यन्त विसर्पस्पद्म सुकुमार कूर्मसंस्थित विशिष्टचरणाः ऋजुमृदुक पीवर निरन्तर पुष्टसंहनाङ्गुलयः उन्नतरतिदतलिनताम्रशुचिस्निग्धनखाः रोमरहित वृत्तलष्टसंस्थिता जघन्य प्रशस्तलक्षणाकोप्यजंघयुगलाः सुनिर्मित मुगूढजानुमंडळ सुबद्धसन्धयः कदलीस्तम्भातिरेक संस्थित निबग सुकुमार मृदुझकोमलाविरळसमसंहितसुनातवृत्तपीवर निरन्तरोरयः, अष्टापदवीचि पट्टसंस्थित प्रशस्त विस्तीर्ण पृथुळ श्रोणयः वदनायाम प्रमाण द्विगुणित विशालमांसल सुबद जघनवरधारिण्यः वज्र विराजित प्रशस्त लक्षणनिरुदराः त्रिवलीवलितत्तनुनमितमध्यिकाः ऋजुकसमसंहितजात्यतनुक कृष्णस्निग्धादेयलडइललित सुविभक्त सुजातकान्तशोभमान रुचिररमणीयरोमराजथा गंगावत्त प्रदक्षिणावर्ततरङ्ग भङगुररविकिरणतरुणवोधिता कोशायमान पद्मवनगम्भीर विक्रटनाभयः अनुट प्रशस्तपीनकुक्षयः संनतपाश्र्धाः सङ्गपावीः सुजातपाः मित्रमात्रिकपोनरतिदपाश्वर्याः अकरण्ड कनकरुचक निमलसुजात निरुपहतगात्रयष्टयः काञ्चनकलश समप्रमाण समसहितसुजातलष्टचुचूकामेलकयमलयुगल वर्तिताभ्युम्नतरतिद संस्थितपयोधराः भुजङ्गानुपूर्यतनुके गापुच्छवृत्तसमसंहित नतादेयललितवाह्यः ताम्रनखाः मांसकाग्रहस्ताः पीवरकोमलवराजगुळयः स्निग्धपाणिरेखाः रविशशिश वक्र स्वस्तिक सुविभक्त शुचिरतिदपाणिरेखाः पीनोन्नतकक्षवस्तिदेशा: परिपूर्णगल्ळकपोलाः चतुरङ्गुलम्चप्रमाण कम्वुवरसदृशग्रीवा मांसवसस्थित प्रशस्तहनुकाः दाडिमपुप्परकाशपीवर कुश्चित. वराधराः सुन्दरोत्तरौष्ठाः दधिदकरजश्चन्द्रकुन्दवासन्तीमृदुलाछिद्रविमळदशनाः रक्तोत्पलपत्रमृदुकसुकुमारतालुजिया। कणकवर मृदुलकुटिलाभ्युद्गतऋजुतुगनासाः शारदनवकमलकुमुदकुवलय विमुक्तदल निकर सहशलक्षणाङ्कितकान्तनयनाः पत्रक चपळायमानताम्रकोचना आनामितचापरुचिरकृष्णाभ्रराजिसंस्थितसङ्गतायत सुजा. तकृष्णस्निग्धभ्रषः आलीनप्रमाणयुक्तश्रवणा: पीनमृष्टरमणीयगण्डरेखाः चतुरस्त्र प्रशस्तसमललाटाः कौमदीरजनिकरविमलपरिपूर्णसौम्यवदना छत्रोन्नत्तोत्तमाङ्गाः कुटिकमुश्लिष्टदीर्घशिरोजाः छत्रध्वजयुगस्तूपदामिनिकमण्डलकलशवापीस्वस्तिकपत्ताकायवमत्स्य कूर्मरथवरमकरशुकस्थालाङ्कशाप्टापदवीज सुप्रतिष्ठकमयुरश्रीदामाभिषे तोरणमेदिन्युदधिवरमवनगिरिवरादर्शललितगजऋषभसिंह चामरोत्तमप्रशस्त द्वात्रिंशल्लक्षणधराः हंससदृशगतया कोपिला धुरगीः मुस्वरा: कान्ताः सर्वस्यानुनता व्यपगतवलिपलिताः व्यङ्गदुर्वणव्याधि दौर्भाग्यशोकमुक्ताः उच्चत्वेन च नराणां स्तोकेनोच्छ्रिताः समावशृङ्गारागारचारुवेपार, संगतगतइमित-मणितचेष्टित विलाससंकापनिपुणयुक्तोपचारकुशलाः सुन्दरस्तन जघन
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy