SearchBrowseAboutContactDonate
Page Preview
Page 613
Loading...
Download File
Download File
Page Text
________________ प्रमेययोतिका टीका प्र.३ ३.३ .३७ एकोषकद्वीपस्थानामाकारभावादिकम् ५९५ तेन शकुनेरिव परिणतपोसपृष्टान्तरोरवा-शकुनेः पक्षिण इव परिणतः पुरीपोत्सर्गे निलेपतया सुपरिणामं माप्त पोस:-अपातदेशः, पृष्ठं पृष्ठभागः अन्रं-पृष्ठोदर योरन्तरालभागः अरुश्च येषां वे-तथा। 'विग्गहिय उन्नयकुच्छी' विगृहीतोन्नतकुक्षया-विगृहीता मुष्टिग्राह्या उन्नता च कुक्षिरुदरभागो येषां ते तथा, 'पउमुप्पलसरिसगंधणिस्तासमुरभिवदणा' पद्मोत्पलसदृश गन्ध नि श्व समुरभिवदनाः तत्रपद्म-कमलम् उत्पलं नीलकमलम् अथवा पमं पद्मकाभिधानं गन्धद्रव्यम् उत्पलम्उत्पलकुष्ठं गन्धद्रव्यविशेष एव तयोर्गन्धेन-सौरभ्येण सदृशः समो यो निःश्वासः घ्राणवायुः तेन सुरमि-सुगन्धयुक्तं वदनं मुखं येषां ते तथा । 'अधणुसयं उसिया' अष्टधनुशवमुच्छ्रिताः-अष्टधनुशोच्छ्रायवन्तः। 'तेसि मणुयाण' तेपामें कोरुकाणां खलु मनुजानाम् 'चउसटिपिट्टि करंडगा पन्नत्ता समणाउसो !' चनुः षष्टिः - चतुः षष्टिसंख्या परिमिता पृष्ठ करण्डका यज्ञप्ता:-कथिताः हे श्रमण ! हे आयुष्मन् ! 'ते णं मणुया पगइ भद्दगा पगइविणीयगा' ते खलु मनुजाः प्रकृति भद्रका.पकस्या-स्वभावेनैवभद्राः सरलाः प्रकृति विनीतकार, प्रकृत्यैव विनयान्विताः इनका अपान देश-गुदाभागपुरी पोत्सर्ग के लेप रहित होता है तथा पृष्ट भाग तथा उदर और पृष्ट का बीच का भाग तथा ऊरू जाधं ये सय सुन्दर परिणत सुन्दर संस्थान वाले होते हैं। 'विग्गहिय उन्नय कच्छो' उनका पेट का भाग इतना कृश-पतला होता हैं कि वह मुट्ठी में आसकना है। इनका नि:श्वास सामान्य कमल नील कमल तथा गन्ध द्रव्य के समान सुगन्धित होने से इनका मुख सुगन्ध वाला होता है। 'अट्ठ. धणुप्तयं उखिया' आठसौ (८००) धनुष के ऊंचे होते हैं 'तेमि मणुयाणं चउसटिपिढिकरंडगा' हे श्रमण आयुष्मन् ! उन मनुष्यों की पृष्ठ करंडक अर्थात पसलियां की हड्डियां चौसठ (६४) होती हैं. 'तेणं मणुया पगतिभद्दगा, पगति विणीतगा, पगति उवसंता पतिपय णु તેઓને અપાન દેશ અર્થાત ગુદા ભાગ પરિષેત્સર્ગના લેપ વિનાનો હોય છે. તથા પૃષ્ઠભાગ તથા ઉદર અને પૃષ્ઠની વચ્ચેનો ભાગ તથા જાંધ આ બધા सु४२, परिष्यत, मन सुंदर संस्थान पाय छे. 'विग्गहिय उन्नयकुच्छी' તેમના પેટને ભાગ એટલે પાતળો હોય છે કે તે મૂઠીમાં આવી જાય છે. તેઓને નિઃશ્વાસ સામાન્ય કમલ, નીલકમલ, તથા ગન્ધ દ્રવ્યની સમાન सुगन्धित पाथी त्यानु भुम सुरमिगधवा हायटे. 'भट्ट धणुसय उसिया' ८०० मासे। धनुष २टा या हाय छे. 'तेसि मणुयाण च उस द्विपिट्टिकर'डगा.' 8 श्रम सायुज्यमन् ते मनुष्यानी पासणीयाना ४i (१४) यास डाय छे. 'ते णं मणुया पगतिभद्दगा, पगति विणीतगा, पगति
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy