SearchBrowseAboutContactDonate
Page Preview
Page 603
Loading...
Download File
Download File
Page Text
________________ प्रमेययोतिका टीका प्र.३ उ. ३ . ३७ पकोरुकद्वीपस्थानामाकारभावादिकम् ५८१ उस मणागवर पडिपुण्णविउलउन्नयखंधा' वरमहिषवराद सिंहशार्दूल वृषभ नागवरं परिपूर्ण विपुलोन्नत स्कन्धाः, तत्र वरमहिषः - प्रधानमहिषः, वराह:वर शब्दस्यापि सम्बन्धात् वरवराह: - वनशूकरः, सिंह: - केशरी, शार्दूलो व्याघ्रः, वृषभो बलीवर्द | नागवर - प्रधानगजः एतेषामित्र परिपूर्णो - स्वप्रभावेणाहीनौ, agat विस्तीर्णो उन्नतौ च स्कन्धौ येषां ते तथा 'चउरङ्गुलसुप्पमाण कंबु - वर सरिसगीवा' चतुरङ्गुल सुप्रमाण कम्बुवर सदृशग्रीत्राः, चतुरङ्गुलं स्वशरीरापेक्षया चतुरङ्गुलपरिमितं सु-सुष्ठु शोभनंपमाणं यस्याः सा तथा कंबुवर सदृशी छन्नतया बलित्रययोगेन च प्रधान शङ्ख सन्निभा ग्रीवा येषां ते तथा, 'अवद्विय सुविभत्तसु जाय वित्तमंत्' अवस्थित सुविभक्त सुजात चित्रश्यश्रवः, तत्र अवस्थितानि - अवर्धन शीलानि सदाकालं तथारूपेणैवावस्थितानि सुविभक्तानि विविक्तानि सुजातानि सुष्ठुवया समुत्पन्नानि श्मश्रूणि कूर्च केथाः पुरुषमुखोपरि समुदभूत केशसमूह: 'दाढी-मूंछ ' इति प्रसिद्धानि येषां ते तथा 'मंसल संठिय पस्थ सद्दुलविल हणुया' मांसल संस्थित प्रशस्त शार्दूल चिपुल हनुका, मांसलं पुष्टम् तथा संस्थितं - शुभ संस्थानेन संस्थितं तेन प्रशस्तं कमलाकारस्वात् शुलक्षणोपेतं शार्दूला- व्याघ्रस्वस्येव विपुलं विस्तीर्ण हजुककंधे वनकर - जंगली सुअर, सिंह, शार्दुल, वृषम एवं श्रेष्ठ गज के एकन्धों के जैसे भरे हुए विकसित रहते हैं, और परिपूर्ण प्रभाववाले होते हैं, विस्तीर्ण होते हैं, उन्नत होते हैं । 'चतुरंगुल सुप्पमाणकंबुषर स रिसगीवा' चतुरङ्गुलपरिमित होने से शोभन प्रमाणवाली एवं वलित्रय से युक्त होने के कारण सुन्दर शंख जैसी इनकी ग्रीवा होती हैं । 'अवद्वियसुविभत्तसुजाव चित्त मंत्र मंसलठिय पसत्थसद्दूल बिउलहणुया ' इनकी दाढी अवस्थित सदा एक समान रहने वाली सुविभक्त अलगअलग सुजात - सुन्दर रूप से बनी हुई विचित्र होती है और मांस से भरा हुआ पुष्ट तथा सुन्दर संस्थान से युक्त होने से प्रशस्त और व्याघ्र સૂવર, સિંહ, શાલ, અને ઉત્તમ હાથીના ખભામેના જેવા ભરેલા અને વિશાલ રહે છે, અને પરિપૂર્ણ પ્રભાવવાળા હાય છે. વિસ્તૃત હાય છે, અને ઉન્નત डाय छे. 'चतुर' गुलसुप्पमाण कंबुवरसरिसगीवा' या आंगण भेटला भापनी होवाथी ચૈાગ્ય પ્રમાણવાળી અને ત્રણ રેખાએ વાળી હાવાથી સુંદર 'ખ જેવી તેમની श्रीवा-गणु होय है, 'अवद्विय सुविभत्त सुनाय चित्तमंसूमंसल सठियप सत्यखदुल विउलहणुया' तेभनी हाढि अवस्थित अर्थात् सहा એક સરખી રહેવાવાળી સુવિભક્ત અલગ અલગ સુજાત સુંદર પણાથી શાભાયમાન અને વિચિત્ર રાય છે, તથા માંસથી ભરેલ પુષ્ટ તથા સુંદર સસ્થાનથી યુક્ત ડાવાથી
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy