SearchBrowseAboutContactDonate
Page Preview
Page 572
Loading...
Download File
Download File
Page Text
________________ ५५० जीवाभिगमक्ष इति यः स तथा 'खुप्पिवालमणे' क्षुत् पिपासामथनः क्षुत् पिपासे मथ्नाति विनाशयति यः स तथा, 'पहाण कुथियगुडखंडमच्छं उघय-उवणीए' प्रधान __ क्वथितगुडखण्ड मत्स्यप्डीघृतोपनीतः, प्रधान:-सुन्दरः कथितः क्याथरूपः कृतः प्रधानतया निष्पादित इत्यर्थः गुडः तादृशं वा खण्डं तादृशी दा मरस्यण्डी. मिसरीति भाषा प्रसिद्धा तादृशं घृतं च तानि उपनीतानि-योजितानि यस्मिन् स तथा 'पमोयगे' प्रमोदकः आहादजनकः 'सह समियगम्भे' इलक्षण समितगर्भः, तत्र अतिश्लक्ष्णतया समितः परिणतः गर्भः आन्तरो भागो यस्य स तथा अतिइक्ष्णीभूत-कणिकालदल इत्यर्थः । 'हवेज' भवेत् 'परमइटंग संजुत्ते' परमेष्टान संयुक्त', परमम् इष्टम् अत्यन्तवल्लभम् अन्नम् अगभूतं तदुपयोगि द्रव्यं तेन संयुक्तः 'तहे व ते चित्तरसा धि दुमगणा' तथैव परमानादिवदेव चित्तरमा अपि द्रुमगणाः 'अणेग बहुविविद वीससापरियाए' अनेक बहुविविधविस्रप्तापरिणतेन 'भोजण मिलता है. 'खुप्पिवास महणे' यह क्षुधा और पिपासा का भी मिटाने वालो होता है । 'पहाण ऋषिय गुल खंड मच्छंडिघय उवणीए' अतः यह एक उत्तम पदार्थ बन जाता है तथा-जब इसमें गुड गलाकर डाला जाता है या खांडकी चासनी धनाफर या मिसरी की चासनी बनाकर डाली जाती है तथा उस्ती प्रकार का अर्थात् तपाया हुआ घी डाला जाता है तब यह 'पसोयगे' हर्षवर्धक होता है 'सह समियगम्भे' और जय लक्षणता-चिकना ले जिसका अन्दर परिणत होजाता है तप दह अत्यन्तनरम और चिकना होता है-'तहेव' उसी प्रकार 'ते चित्तरसावि उमगणावे चित्ररस नामके पाल्पवृक्ष भी 'अणेग यह विविहवीसमा परि to भोजन विहीए उपवेया' अनेक प्रकार की भोजन रूप सामग्री से साली ती नधी. Red तनाथा द्रियानी शतिभा था। थाय छ 'खुप्पि वासमहगे' मा मात भूम मन तरसने पर मटका वाणे। डाय छे. 'पहाणकुथिय गुल व डनच्छडिघाय उवणीए' तथा ते मे 6त्तम पहा બની જાય છે તો જયારે તેમાં ગોળ નાખીને ઓગાળમાં આવે છે. અથવા ખાંડની ચાસણી બનાવીને અથવા સાકરની ચાસણી બનાવીને નાખવામાં આવે તથા એજ પ્રમાણે અર્થાત્ ઘી ગરમ કરીને તેમાં નાખવામાં આવે, ત્યારે તે मोयो' ७ वधारना२ २. छे. 'खण्ड समिय गम्भे' मने न्यारे सा તેની અંદર ભાગ ચિકાસ વાળો બની જાય છે, ત્યારે તે અત્યંત નરમ અને थि: 25 Mय छे. 'तहेव' मेरी प्रमाणे 'ते चित्तरमा वि दुमगणा' त यित्र२स नामना ४८५ga ५५ 'अणेगबहुविविहवीससा परिणयाए भोयणविहीए जवेया' मने Rनी सान सामश्रीथा युस्त है.य छे. भाव। २नु
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy