SearchBrowseAboutContactDonate
Page Preview
Page 521
Loading...
Download File
Download File
Page Text
________________ प्रमेययोतिका टीका प्र. ३ उं. ३ सु. ३३ दाक्षि० मनुष्याणामेकोरुकडी पवर्णनम् ४९९ दाक्षिणात्यानामेको रुकमनुष्याणाम् 'एगोरुयदीये णामं दीवे पन्नत्ते' एकोरुकद्वीपो नामद्वीपः प्रज्ञप्तः - कथितः, स च द्वीपः 'विन्नि जोयणसयाई आयामविवखंभेणं' त्रीणि] योजनशतानि आयामविष्कम्भेण, अत्रायामो दैर्घ्यम्, विष्कम्भः - विस्तारः आयामेन विष्कम्भेण चेत्यर्थः 'जव एगूण पण्णजोयणसए' नौकोनपञ्चाशानि - एकोनपञ्चाशदधिकानि नवयोजनशतानि 'किंचि विसेसेणं परिवखेवेणं' किञ्चिद्विशेषेण परिक्षेपेण 'एगाए पउमवरवेइयाए' एकया पद्मवर वेदिकया 'एगेण च वणसंडे' एकेन च वनपण्डेन - उपवनेनेत्यर्थः 'सन्नओ समता संपरिक्खित्ते' सर्वतः समन्तात् चतुर्दिक्षु संपरिक्षिप्तः परिवेष्टित इति 'साणं पउमचरवेइया' सा खलु पद्मवेदिका 'अट्ट जोयणाई उडूं उच्चतेणं' अष्टयोजनानि ऊर्ध्वमुच्चैः 'पंचणुसया दिवखंभेणं' पञ्चषणु । शतानि विष्कम्भेग - विस्तारेण 'एगोरुयदीवं' ratorद्वीपम् अभिव्याप्य 'समता परिवखेवेणं पन्नत्ता' समन्तात् - चतुर्दिक्षु णं एगोरुष मणुस्सा णं एगोरुप दीवे णामं दीवे पण्णत्ते' यहाँ क्षुद्र हिमवान् की दंष्ट्रा के ऊपर दाक्षिणात्य एकोरुक मनुष्यों का एकोरुक नाम का द्वीप कहा गया है. 'सिनि जोयणखयाएं आधामविक्खंभे णं णव एकूणपण्णजोधणस्त्रयाएं किंचि विलेलेण परिक्खेवेणं एगाए परमवर वेश्याए एगे णं वणलंडे णं सभी सत्ता संपरिक्खिते' यह द्वीप लम्बाई चौडाई में तीन सौ (३००) योजन का है इसकी परिधि नौ सौ उनचास योजन ९४९ से कुछ अधिक है इस द्वीप के चारों तरफ एक पञ्चवर वेदिका है। इस पद्मवर वेदिका की चारों दिशाओं में इसे घेरे हुए एक बन है । 'साणं पयवर वेश्या जोयणाई उड्ड उच्चत्तेण पंच धणुसचाई विवखंभेणं एनोरु दीचं समता परिक्खेवे णं पण्णत्ता' यह पद्मवर वेदिका आठ योजन की ऊंची है और पांचसौ અહિયાં ક્ષુદ્ર હિમવાન પર્વતની દાઢ ઉપર દક્ષિણ દિશમાં રહેવાવાળા એકેક मनुष्योना थे। ३४ नामने। द्वीप वामां आवे छे. 'तिन्नि जोयणसयाई आयाम विक्खणं व एगूणपन्न श्रीयणसयाइ किचिविसेसेण परिक्खेवेणं एगाए परमवरवेइयाए एगेग वणसंडेणं सव्वओ समता संपरिक्खित्ते' मा द्वीप લખાઈ પહેાળ ઈમાં ત્રણસે ૩૦૦ ચેાજનના છે. તેની પરિધ નવસે એગણુ પચાસ ૯૪૯ ચેાજનમાં કંઇક વધારે છે. આ દ્વીપની ચારે ખાજુ એક પદ્મવર વેદિકા આવેલી છે. આ પદ્મવર વેદિકાની ચારે દિશાએમાં તેને ઘેરિને वन मंडावेलु छे. 'साणं पउवरवेदिया अट्ठ जोयणाई उड्ढ उच्चत्तेणं पंचणुयाई विखणं एगूरूयवदोष समता परिक्खेवेणं पण्णता' या पद्मवर
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy