SearchBrowseAboutContactDonate
Page Preview
Page 518
Loading...
Download File
Download File
Page Text
________________ नीबाभिगमसूत्रे चतुष्कम् ४ । अश्वकर्णादयत्वारः पञ्चमं चतुष्कम् ५ । उल्कामुखादयश्ववार: षष्ठं चतुष्कम् ६ । घदन्तादयश्चत्वारः सप्तमं चतुष्कम् ७। इति सत चतुष्काणि मिलित्वाऽष्टाविंशतिरन्तरद्वीपाः सन्तीति ।मु० ३३॥ ____ अथ दाक्षिणात्यकोरुकमनुष्याणामेकोरुकद्वीपं पिच्छिषुरिदमाह-'कहिणं भंते' इत्यादि, मलम्-कहिणं भंते ! दाहिणिल्लाणं एगोरुय मणुस्तासं एगोरुय दीवे मं दीवे पण्णत्ते? गोयमा ! जंबुद्दीवे दीवे मंदस्त पव्वयस्स दाहिणेणं चुल्लहिमवंतस्स वासहरपव्वयस्स उत्तरपुरस्थिंमिल्लाओ चरिमंताओ लवणसमुहं तिन्नि जोयणसयाई ओगाहित्ता एत्थणं दाहिणिल्लाणं एगोरुय मणुस्ताण एगोरुय दीवे णामं दीवे पण्णत्ते, तिन्नि जोयणसयाई आयामविश्खंभेणं, नब एगणपण जोयणसयाइं किंचि विसेसेणं परिवखेवणं, एगाए पउभवरबेइयाए एगेणं च वणसंडेणं सव्वओ समंता संपरिक्खित्ते। साणं पउमबरवेइया अटू जोयणाई उड्नं उच्चत्तेणं, पंच धणुसथाइं विक्खंभेणं, एगोरुयं दीवं समंता परिवखदेणं पन्नत्ता। तीलेणं पडमवरवेइयाए अयमेयारूवे वण्णावासे पन्नत्ते, तं जहा- बरामया निम्मा एवं वेइया वण्णाओ जहा रायपसेणईए तहा भाणियन्वो ॥ साणं पउमवरवेइया एगेणं वणसंडेणं सवओ समंता संपरिक्खित्ता । से वणसंडे देसूणाई दो जोयणाई चकवालविक्खंभेणं वेइयासमेणं परिकालेवणं पण्णत्ते, लेणं वणसंडे किण्हे किण्हाभासे, एवं जहा-रायपलेणईए वणसंडे वण्णओ तहेव निरवसेसं यहां के मनुष्यों का नाम भी एकोरुक आदि कह दिया गया है जिन प्रकार पंचाल आदि देश वासी पुरुष को पञ्चाल शब्द से व्यवहार में कह दिया जाता है ।। मुत्र ३३॥ પ્રમાણે ત્યાંના મનુષ્યના નામો પણ એકૈરૂક વિગેરે પ્રકારથી કહ્યા છે. જેમ પંચાલ વિગેરે દેશમાં રહેવાવાળા પુરૂષને વ્યવહારમાં પાંચાલ વિગેરે પ્રકારથી કહેવામાં આવે છે. તે જ પ્રમાણેનું આ કથન છે, સૂ. ૩૩ !
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy