SearchBrowseAboutContactDonate
Page Preview
Page 516
Loading...
Download File
Download File
Page Text
________________ 1 जीवाभिगमसूत्रे आन्तरद्वीपकमनुष्य भेदान् अंतरदीवगा' अथ के ते કરી भत्र आन्तरद्वीपका इति । एतेषु त्रिषु मनुष्येषु ज्ञातुं प्रश्नपत्र. ह - 'से कि तं' इत्यादि, 'से किं तं आन्तरद्वीपकाः? आन्तरद्वीपकानां कियन्तो भेदा इति प्रश्नः, भगवानाह - 'अंतरfair as fai' इत्यादि, 'अंतरदीवगा अट्ठावीसइ विहा पत्ता' आन्तरद्वीपका अष्टाविंशति विधा:- अष्टाविंशति प्रकारकाः मज्ञप्ताः - कथिताः 'वं जहा ' उद्यथा तेषां नामानि यथा - एकोरुकाः, १ अमापिका : २, वैपाणिका ३, नाङ्गलिकाः ४ इयकर्णा. ५, गजकर्णाः ६, गोकर्णाः ७ शष्कुली कर्णाः ८, आदर्शमुखाः९ मे 'मेष' मुखा, १०, अयोमुखाः ११, गोमुखाः १२, अश्वमुखाः १३, इस्तिमुखाः १४, विमुखाः १५, व्याघ्रमुखाः १६, अश्वकर्णाः १७, सिंहकर्णाः १८, अकर्णाः १९, कर्णमावरणा २०, उल्कामुखाः २१, मेघमुखाः २२, विद्युन्मुखाः २३ विद्युद्दन्ताः२४, घनदन्ता २५, लष्टदन्ताः २६, गूढदन्ताः २७, शुद्धदन्ताः २८ इति । इनमें प्रथम अन्तर द्वीप के मनुष्धों का कथन करते हैं- 'से किं तं अंतरदीबगा' हे भदन्त ! अन्तरद्वीपक मनुष्यों के किनने भेद हैं? इसके उत्तर में प्रभुश्री कहते हैं- 'अंतर दीवगा अट्ठावीसविहा' हे गौतम! अन्तर द्वीपक मनुष्यों के अठाईस भेद हैं 'तं जहाँ ' वे भेद इस प्रकार से हैं-'एगोरुया' इत्यादि । एकोरुक१ 'आभाषिक, २, वैषाणिक, (वैशालिक) ३, नाङ्गोलिक ४, हमकर्णक ५, गजकर्णक ६. गोकर्णक ७, शष्कुलीकर्णक ८, आदर्शमुख ९, मेद्र - मेषमुख १० अयोमुख ११, गोमुख १२ अश्वमुख १३, हस्तिसुख १४, सिंह मुख१५, व्याघ्रमुख १६, अश्वकर्ण १७, सिंहकर्ण १८, अकर्ण १९, कर्णप्राथरण २०, उल्कामुख २१, मेघमुख२२, विमुख २३, विद्युद्दन्त २४, घनदन्त२५ लष्ट दन्त २६, गूढदन्त२७, और આમાં પહેલાં અંતર દ્વીપના મનુષ્યનુ યન કરવામાં આવે છે. તેમાં गौतमस्वाभी अनुश्रीने पूछे छे है 'से किं तं अंतरदीवगा' हे भगवन् અ તરદ્વીપના મનુષ્યના કેટલા ભેદ કહ્યા છે ? આ પ્રશ્નના ઉત્તરમાં પ્રભુશ્રી गौतभस्वाभीने हे छे है ' अतरदीवगा अट्ठावीसइविहा पन्नत्ता' हे गौतम! अंतर द्वीपना मनुष्योना २८ अध्यावीस लेतेो ह्या छे. 'त' जह' ते यावीस लेते। मा प्रभाये छे. 'एगोरुया' इत्यादि मे । ३४ १, भाषिक २, वैषालि उ, नांगो सिङ ४, यालुङ, ६, गो४७, शण्डुसी ४८, आदर्श, भेटू - भेषभुण १०, मयोभु ११, भुस १२, હસ્તિમુખ ૧૪, સિંહમુખ ૧૫, વ્યાઘ્રમુખ ૧૬, અણુ ૧૭, સિદ્ઘકશું १८, १८, प्रवरा २०, भुभ २१, भेषभुभरर, विधुन्भु 23, વિદ્યુતૃન્ત ૨૪, ઘનદત્ત ૨૫, લદન્ત ૨૬, ગૂઢદન્ત ૨, અને શુદત ૨૮,
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy