SearchBrowseAboutContactDonate
Page Preview
Page 504
Loading...
Download File
Download File
Page Text
________________ ५८२ जीवामिगम किरियापकरणयाए संमत्तकिरियं पकरेइ एवं खल्लु एगे जीवे एगेणं समएणं दो किरियाओ पकरेइ तं जहा-संमत्तकिरियंघ मिच्छत्तकिरियं च । से कहमेयं भंते ! एवं गोयमा ! जण्णं ते अन्नउस्थिया एक्साइक्खंति एवं भासंति एवं पण्णवेति एवं परूवेति, एवं खल्लु लगे जीने एगेणं समएणं दो किरियाओ पकरेइ तहे जाव संमत्तकिरियं च मिच्छत्तकिरियं च। जे ते ___ एबमासु ते ण मिच्छा, अहं पुण गोयना ! एवमाइक्खामि जाव परूवेमि, एवं खलु एगे जीवे एगेणं समएणं एग किरियं पकरेइ तं जहा-लसत्तकिरियं वा मिच्छन्तकिरियं वा जं समयं संमत्तकिरियं पकरेइ को तं समयं मिच्छत्तकिरियं पकरेइ। तं चेत्र जं समय मिच्छन्तकिरियं पकरेइ लो तं समयं संमत्तकिरियं पकरेइ, संमतकिरियापकरणयाए नो मिच्छत्तकिरियं पकरेई मिच्छत्तकिरियाप्रकरणयाए तो संमत्तकिरियं पकरेइ, एवं खलु एगे जी एगणं समएणं एग किरियं पकरेइ तं जहासंमत्तकिरियं वा मिच्छ नकिरियं वा ॥सू०३२॥ तिरिक्खजोणियं उद्देलओ बीओ समत्तो ॥२॥ छाया-अन्ययुथिकाः खल भदन्त ! एवमाख्यान्ति एवं भाषन्ते एवं प्रज्ञापयन्ति, एवं प्ररूपयन्ति, एवं खलु एको जीव एकेन समयेन द्वे क्रिये पकरोति तद्यथासम्यक्त्वक्रिया च मिथ्यात्वक्रियां च, यस्मिन् समये सम्यक्त्व क्रियां प्रकरोति तस्मिन् समये मिथ्यात्यक्रिया प्रकरोति, यस्मिन साये मिथ्यात्व क्रियां प्रकरोति तस्मिन् समये सम्यक्त्व क्रियां प्रकरोति सम्यक्त्तक्रिया प्रारणतया मिथ्यात्वकियां प्रकरोति, मिथ्यात्यक्रिया प्रकरणतया सम्यक्त्वकियां प्रकरोति । एवं खलु एको जीव एकेन समयेन द्वे क्रिये प्रकरोति-तद्यथा-सम्यक्त्व क्रियां च मिथ्यात्वक्रियां च, तत्कथमेतद्भदन्त ! एवं ? गौतम ! एत् खलु ते अन्ययूथिका ___ एवमाख्यान्ति एवं भाषन एवं घज्ञापयन्ति एवं रूपयन्ति, एवं खलु एको जीव एकेन समयेन द्वे क्रिये मकरोति-तथैव यावत् सम्यक्त्वक्रियांच मिथ्यात्वक्रियां च ये ते एत्रमाहुस्तत् खलु मिथ्या, अहं पुनौतम ! एवमाख्यामि यावत्प्ररूपयामि
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy