SearchBrowseAboutContactDonate
Page Preview
Page 481
Loading...
Download File
Download File
Page Text
________________ प्रमैयद्योतिका टीका प्र.३ उ.३ खू.३० समेदपृथिव्याः स्थित्यादिनिदपणम् ४५९ पृथिवीजीवानां भदन्छ ! कियन्तं कालं स्थिति भवतीति प्रश्नः, भगवानाह 'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! जहन्नेणं अंतोमुहत्तं उक्कोसेणं बावीसं. वास सहस्साइ' जघन्येनान्तमुहत्तै यावत् स्थिति भवति तथोत्कर्षेण द्वाविंशतिपसहस्राणि यावत् स्थिति भवतीति । लक्ष्णपृथिवीत आरश्य खरान्त पृथिवीनामुत्कर्पस्थिति बिषये संग्रहमाथामाह 'सहाय सुद्ध बालय मणोसिला सकराय खर पढवी। इगवार चोदस सोळसट्ठारस बावीस समसहस्सा' श्लक्ष्णा च शुदा बालका च मनःशिला शर्करा च खरपृथिवी। एकद्वादश चतुर्दश षोडशाष्टादश द्वाविंशति समा सहस्त्राणि'इतिच्छाया। अपमा-श्लक्ष्गपृथिव्याः एक वर्षसहस्रमुकर्षतः स्थिति भवति, शुद्ध पृथिव्या द्वादशवर्ष सहस्राणि, बालुका पृथिव्याश्चतुर्दशवर्षसहस्राणि, मनःशिलापृथिव्याः षोडशवर्षसहस्राणि शकरापृथिव्या अष्टादशवर्षसहस्राणि, खरपृथिव्या द्वाविंशतिवर्षसहस्राणि, सर्वासाममीषां पृथिवीनां जघन्येनान्तर्मुहुर्तमेव स्थितिभवतीति ज्ञातव्यम् ।। 'गोधमा! जहन्नेणं अंगोमुत्त उक्कोलेणं बावीसं वाससहस्साई हे गौतम ! खर पृथिवी के जीवों की स्थिति जघन्य से एक अन्तम हूर्त की और उत्कृष्ट से बाई छ हजार वर्ष की कही गई इस तरह इलक्ष्ण पृथिवी के जीवों से लेकर खर पृथिवी तक के जीवों की जघन्य स्थिति तो सब की एक अन्तर्मुहूर्त की है पर उत्कृष्ट स्थिति में बिनता है जो ऊपर में प्रकट कर दी गई है यही बाल हलमाथा द्वारा समझाई गई है'सण्हा व सुद्धचालु य मणोसिला सक्करा य खर पुढची। इग यारचोद ससोलसद्वारख वादीलवाललहस्सा इसका अर्थ स्पष्ट है । કાળની અપેક્ષાથી કેટલા કાળની કહેવામાં આવી છે? આ પ્રશ્નના ઉત્તરમાં प्रसुश्री गौतमस्वामी ४ छे , 'गोयमा ! जहण्णेणं अोमुहुत उक्कोसेण बावीस वायसहस्साई' 3 गीतम ! मरीन वानी स्थिति धन्यथा એક અંતમુહૂર્તની અને ઉત્કૃષ્ટથી બાવીસ હજાર વર્ષની કહી છે. આ રીતે લક્ષણ પૃથ્વીના જીવોથી લઈને ખર પૃથ્વી સુધીના જીની જઘન્ય સ્થિતિ તે બધાની જ એક અંતર્મુહૂર્તની છે. પરંતુ ઉત્કૃષ્ટ સ્થિતિમાં જૂદાઈ આવે છે. જે ઉપર બતાવવામાં આવી છે એ જ વાત આ ગાથા દ્વારા સમજાવवामां भावी छे. 'सण्हाय सुवालु य मणासिला, सक्कराय खरपुब्धी । इगबार चोदर सोलस द्वारस बावीसवास सहस्सा' આ ગાથાને અર્થ ઉપર સ્પષ્ટ કરવામાં આવેલ છે.
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy