SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ healfant टीका प्र. ३ उ. ३ सू.२९ संसारसमापन्नकजीवनिरूपणम् ४.३ देवा निरूपिता इति । 'सेत्तं पंचिदिया' ते एते पञ्चेन्द्रिया जीवा निरूपिता इति । 'सेतं वसकाइया' ते एते जसकायिका जीवा निरूपिता इति । ०२९ ॥ सम्पति विशेषाभिधानाय पुनरपि पृथिवीकायिक माह 'कडविद्याणं भंते! पुढी पन्नता' इत्यादि, मूळम् - कड़विहा णं भंते! पुढवी पन्नता ? गोयमा ! छविहा पुढवी पन्नता तं जहा-सहा पुढवी १, सुखपुढ वी२, बालुयापुढवी, मणोसिला पुढवी४, सक्करापुढवी ५, खरपुढवी६ । सहापुढवीणं भंते! केवइयं कालं ठिई पन्नन्ता ? गोचमा ! जहणेणं अंतोमुहुतं उक्कोलेणं एवं वाससहस्सं । सुद्धपुढवीणं पुच्छा ? गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं वारसवाससहस्साई । बालुयापुढवीणं पुच्छा गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं चोदसत्रास सहस्लाई मणोसिला पुढणं पुच्छा गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं सोलसवाससहरुलाई । सकरा पुढवणं पुच्छा गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोलेणं अट्ठारसवाससहरुलाई । खरपुढवीणं पुच्छा गोयमा ! जहन्नेणं अंतोमुहुत्तं उकासेणं बावीस बाससहस्साइं । नेरइयाणं भंते ! सहित बहु विस्तारपूर्वक किया गया है । 'सेन्तं अणुत्तरोवधाइया' यह अनुत्तरोपपातिक देवों का वर्णन हुआ। एक तरह से इनका वर्णन हो जाने पर देव वर्णन का प्रकरण समाप्त हो जाता है और इस प्रकरण की सम में 'सेत्तं पंचेंदिया' इस सूत्र के अनुसार पंचेन्द्रिय जीवों का भी निरूपण पूर्ण हो जाता है इसकी पूर्णता में 'सेत्तं तसकाइया' कायिक जीवों का वर्णन भी समाप्त हो जाता है || सू० २९|| 'से त्तं अणुत्तरोवइया' आ रीते मा अनुत्तरोपयाति देवानु वर्षान કરવામાં આવ્યુ છે. આ અનુત્તરાપપાનિકદેવેનુ વર્ણન પુરૂ થતાં દેવ વષઁન તુ પ્રકરણ સમાપ્ત થઈ જાય છે તેમજ આ પ્રકરણુની સમાપ્તિમાં ન્ને સં तसकाइया' मा अभाो सूत्रपाठ ह्यो छे ! नसायिक भवनु निश्चाय अभास थाय छे, ॥ सु. २८ ॥
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy