SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्र. ३ उ. ३ सु. २४ नैरयिकाणां पुलपरिमाणादिकम् ३६१ कारकम् 'पोग्गल परिणाम' पुलपरिणामम् - आहार पुद्गलादि विपाकम् 'पच्चणुभवमाणा' प्रत्यनुभवन्तः - वेदयमाना विहरंति' विहरन्ति - अवतिष्ठन्ते इति प्रश्नः, भगवानाह - 'गोयमा' इत्यादि, 'गोयमा' हे गवस ! 'अहिं जीव अमनामं' अनिष्टं यावत् - अकान्तम् अप्रियम् अमनोज्ञम् अमनोऽयं पुलपरिणामं वेदयमाना विहरन्तीति | 'एवं जान अहे सत्तमाए' एवं यावदधः सप्तम्याम्, एवं शर्करामभापृथिवीतः आरभ्य तमस्तला पृथिवी पर्यन्त नारका अपि अनिष्ट मकान्तमप्रियममनोज्ञ समनोऽयं पुद्गलपरिणामं वेदयमानास्तिष्ठन्तीति । ' एवं नेयन्वं' एवम् अनेन प्रकारेण पुलपरिणाममधिकृत्य मैथुन संशापर्यन्तमेक टीकार्थ- गौतम ने प्रभु से ऐसा पूछा है- 'हमीण भंते । यणये 'भाए पुढवीए' हे मदत ! इस रत्नप्रभा पृथिवी में 'रश्या' नैरपिक 'केरिस पोग्गल परिणामं पच्चणु नषमाणा विहरंति' केले पुगल परिणाम को - आहारादि पुल विपाक को भोगते हैं? उसर में प्रभु कहते हैं- 'गोयमा ! अहिं जाव अमणास' हे गौतम! रत्नप्रभा पृथिवी में नैरथिक अनिष्ट यावत्-अकान्त, अप्रिय, अमनोज्ञ - और अमनोम पङ्गल परिणाम रूप आहार आदि का अनुभव करते है- भोगते हैं 'एवं जाव आहे सत्तमाए' इसी तरह से नारक जीव द्वितीय पार्करामभा पृथिवी से लेकर अधः सप्तमी तमस्तमा पृथिवी 'तक आहारादि का अनुभव करते हैं 'एवं नेयब्वं' इसी तरह वेदना १, लेइया २, नाम ३, गोत्र ४, अरति ५, भय६, शोक ७, क्षुधा ८, पिपासा ९, व्याधि, १० उच्छूबास, ११ अनुताप १२ क्रोध, १३ मान १४ माया, १५ लोभ १६ - टीअर्थ - श्रीगीतभस्वाभीगे अलुने मे पूछयु डे 'इमीसे णं भंते रयर्णभा पुढबीए' हे भगवन् मा रत्नप्रभा पृथ्वीमां 'नेरइया' नैरयि । 'देरिखय' पोग्गुळ परिणाम पच्चणुभवमाणा विहर'ति' वा પુદ્દગલ પરિણામને એટલે કે આહાર વિગેરે પુગવિપાકને ઊગવે છે? આ પ્રશ્નના ઉત્તરમાં 'है 'गोयमा ! अणि जाव अमणाम'' हे गीतभ ! रत्नप्रभा पृथ्वीमां नैयि । અનિષ્ટ યાત્ મકાંત, અપ્રિય, અમનેજ્ઞ, અને અમનેાડમ પુદ્ગલ પરિણામ ३५ भाडार विशेश्ना अनुभव रे छे. अर्थात् लोगवे छे. 'एव' जाव अहे प्रतमाए' આજ પ્રમાણે ચાવત્ નારકજીવા ખીજી શકાપ્રભા પૃથ્વીથી લઈને ધસમસી તમસ્તમા પૃથ્વી સુધી આહાર વિગેરે વિપાકને અનુભવ કરે છે. વં नेयव्वं मे अभा] बेहना १, बेश्या २, नाभ 3, गोत्र ४, अरति य, भय, शेो ७, भूम ८, तरस् &, व्याधि १०, ७२छ्वास ११, अनुताप १२ ष १३, भान १४, भाया १५, बोल १६, आहार १७, लय १८, मैथुन १८, परिग्रह २०, जी० ४६ કહે છે अलु
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy