SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ जीवामिगमसूत्रे ૩૧= कन्या वदन्तरं ज्ञानं वक्तव्यम् । 'जोगुवजोगे तहा समुग्धाया' तदनन्तरं योग:मनोवाक्कायादिर्वक्तव्यः, तदनन्तरं साकारानाकारोपयोगो वक्तव्यः, तदनन्तरं'याता वर्णनीयाः । ' तत्तो खुद पिवासा' तदनन्तरं क्षुधा वक्तव्या, तदनन्तरं 'पिपाला वक्तव्या 'विउव्वणा' ततो नारकाणां विकुर्वणा वक्तव्या, तद्यथा - ' रयण- भा पुढवी नेरयाणं भंते ! किं एगत्तं पभू विउव्वितए' इत्यादि, 'वेयणा'aapat arrari कीदृशीवेदना भवतीति वक्तव्यम् 'भयं' तदनन्तरं अयम् 'उपवाओ पुरिसाणं' तदनन्तरं विंशतितमसूत्रोक्तानां जमदग्नि रामादीनां पञ्चानां पुरुषाणा मधः सप्तम्यामुपपातो वक्तव्यः । 'ओम्मं वेयजाए - दुबिहाए' तत औपम्यं द्विविधाया वेदनाया:- उष्णवेदनायाः शीतवेदना: या । ततः स्थितिर्वक्तव्या । 'उचट्टणा' तत उद्वर्तना वक्तव्या 'पुढवीउ' ततः स्पर्श :- पृथिव्यादिस्पर्शी वक्तव्यः । ततः 'उववाओ सव्वजीवाणं' ततः सर्व जीवानामुपपाती वक्तव्यः, तद्यथा - ' इसी से णं मंते ! रयणप्पमाए पुढवीए तीसाए नयावास सय संहस्ले एगमेगंसि निरयावासंसि सव्वे पाणा सव्वे भूया' इत्यादि, 'एयाओ संगणिगादाओ' एताः पश्च संग्रहणी गाथाः कथिता इति ॥ ०२२ ॥ तृतीयप्रतिपच द्वितीयो नारकोदेशकः समाप्तः ||२॥ किया गया है । बाद में आहार लेश्या दृष्टि ज्ञान योग, उपयोग, समुद्वात, क्षुधा, तृषा, विकुर्वणा वेदना भय जमदग्नि पुत्र राम आदि पांच पुरुष सातवीं पृथिवी के अप्रतिष्ठान नामके नरकावास में उत्पन्न हुए है यहां यह सब कहा गया है । बाद में वेदना प्रकार स्थिति, उद्वर्तना, वहां के स्पर्श का कथन तथा पृथिव्यादिक रूप से जीवों का उत्पन्न होना यह म विषय इस उद्देशक में कहा गया है। सूत्र - ॥२२॥ जैनाचार्य जैनधर्मदिवाकर पूज्यश्री घासीलालजीमहाराजकृत 'जीवाभिगमसूत्र' की प्रमेयद्योतिका नामक व्याख्या में - ॥ तृतीय प्रतिपत्ति का द्वितीय उद्देशक समाप्त ॥३-२॥ बेश्या, दृष्टि, ज्ञान, योग, उपयोग, समुद्घात, क्षुधा, तृषा, विदुवा, बेहना ભય, જમદગ્નિ પુત્ર રામ વિગેરે પાંચ પુરૂષા સાતમી પૃથ્વીના અપ્રતિષ્ઠાન નામના નરકાવામાં ઉત્પન્ન થયા છે. એ સમધમાં કથન કરવામાં આવ્યું. છે તે પછી વેદના પ્રકાર, સ્થિતિ. ઉદ્દતના ત્યાના સ્પર્શનું કથન તથા પૃથિવ્યાદિક પણાથી જીવે'નુ' ઉત્પન્ન થવું આ તમામ વિષય આ ઉદ્દેશામાં वामां आवे छे. ॥ सू. २३ ॥ જૈનાચાય જૈનધમ દિવાકર પૂજ્યશ્રીઘાસીલાલજી મહારાજકૃત ‘જીવાભિગમસૂત્ર’ની પ્રમેયદ્યોતિકા નામની વ્યાખ્યામાં ત્રીજી પ્રતિપત્તિના ખીજો ઉદ્દેશ સમાસ ૩–રા
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy