SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ जीवाभिगमसूत्रे ३४४ कृत्वः । ‘एवं यादवः साय्यां पृथिव्याम् नवरं यत्र यावन्तो नरकाः । एतस्यां खल भदन्त । रत्नप्रभायां पृथिव्यां नित्यपरिसालन्तेषु ये पृथिवीकायिका याव द्वनस्पतिकायिका तेल भदन्त ! जीवा सहाकरीता एव महाक्रियतरा एवं महावत एव महावेदनतरा पव ? इन्द, गौतम । एतस्यां खल रत्नप्रभायां पृथिव्यां नरकपरिक्षामन्तेषु वदेव माद् महावेदनतरा एव, एवं यावदधः सप्तम्याम् । पृथिवीमवाकाः संस्थानमेव वाल्वम् । विषयपरिक्षेत्र ण गन्धश्व स्पर्शश्च ॥१॥ ते महत्तायामुपसात भवति कर्त्तव्या । जीवाथ पुलाः व्युत्क्रामन्ति तथा शाश्वताः निरयाः ||२|| उपपातः परिमाण गपहारोच्चत्वमेव संहननम् । संस्थानवगन्धाः स्पर्धा उच्छवास आहार ॥३॥ लेश्या दृष्टिज्ञानं योगोपयोगी तथा समुद्घाताः ।ततः क्षुधा पिपासा विकुर्वणावेदना च ययम् ॥ ४ ॥ उपपतिः पुरुषाणा सौपम्यं वेदनायां द्विविधायाः । उद्वर्त्तना पृथिवीतु उपयातः सर्वजीवानाम् ||५|| एताः संग्रहिणीनाथा ||सु०२३|| तृतीयप्रतिपत्त द्वितीयदेशकः समाः ॥ टीका – 'इमी से णं भंते ।' एतस्यां खलु भदन्त ! 'रयणप्पभाए पुढवीए' रत्नप्रभायां पृथिव्याम् 'नेरइया' नैरयिका :- नारकजीवाः 'केरिसयं' कीदृशं - किमाकारकम् 'पुढची फार्स' पृथिवीस्पर्श वर्कशपृदुत्वादिकम् 'पच्चणुवमवसाणा' प्रत्यनुभवन्तः वेदयमानाः 'विहरंति' विहरन्ति - तिष्ठन्तीति प्रश्न, भगवानाह - अब नरकों में पृथिव्यादि के स्पर्श का कथन करते हैं'इमीले णं भंते! रयणप्प लाए पुढबीए - इत्यादि' | टीकार्थ- 'इषीसे णं भंते' हे सदना ! इस 'रणपभाए पुढथीए' रत्नप्रभा पृथिवी में नैरविक जीव 'केरियं पुढवी फार्स' कैसी पृथिवी स्पर्शका 'पच्चणुभवयाणा विरति' अनुभव करते है ? उत्तर में प्रभु स्थन वामां आवे छे. 'इमीसे हवे नारभां पृथिव्याहिना स्पर्श ण भवे रयणप्पा पुढवीए' इत्यादि टीडार्थ - 'इमीसे णं भवे' हे अगवन् भा 'रणभार पुढवीए' भ्या रत्नप्रभा पृथ्वीभां नैरयि दे। 'केरिमयं पुढधीफास" देवी पृथ्वीना स्पर्श'ना 'पच्चणुभवमाणा विहारति' अनुभव उरे छे ? मा अश्नमा उत्तरभा
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy