SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ प्रमेयोतिका टीका प्र. ३ उं. २ झु.२१ नारकाणां नरकभवानुभवननिरूपणम् ३०७ प्रथमे समये आश्विनमासे इत्यर्थः इह ऋतवः सूर्यऋ1 गृह्यन्ते ते च द्विद्विमासममाणा भवन्ति, यत उक्तम्- 'एगंतरिया मासा' एकान्तरितौ मासौ एक मासमन्तरे मुक्ला द्वितीये मासे ऋतुः समाप्तिमुपैति । तथाहि - प्रथमः मांड् ऋतुर्भवति, स च एक ज्येष्ठमासमन्तरे मुक्त्वा द्वितीये आपाढमासे प्रावृड् ऋतुः समाप्तिमुपैति । तथाहि - प्रथमः मावृद, ज्येष्टापादरूपः द्वितीयो वर्षाराजः श्रावणभाद्रपदरूपः तृतीयः शरद, आश्विन कार्त्तिकरूपः चर्थी हेमन्तः मार्गशीर्ष - पौषरूपः पञ्चमो वसन्तः माघ फाल्गुनरूपः पष्ठो ग्रीष्मः - चैत्रदेशाखरूपः । तदुक्तम् - "पाउस वासारतो सरओ हेमंतदसंतनिम्हो य । एए खलु छप्पिरिक जिणवर दिट्ठामए सिट्टा ' 'प्राड् बर्षा रात्रः शरद् हेमन्तो वसन्तो ग्रीष्मश्च । एते खलु पत्र वो जिनवर दिष्टा मया शिष्टाः' इतिच्छाया' 'चरम निदाघकालसमयंसि वा' चरमनिदाघकालसमये वा, चरम निदाघकाळसमयो ग्रीष्म ऋतोरन्तिममासः - आषाढमासस्तस्मिन् चरम निदाघकालसमये आश्विनमास में यहां ऋतु शब्द से सूर्य ऋतु का ग्रहण होता है । वे दो दो मासो की होती है - जैसे कहा है- 'एतरिया मासा' एक मास के अन्तर से दूसरे मास में ऋतु समाप्त होती है । यहां पहली ऋतु प्रावृ माना गया है, वह एक ज्येष्ठ मास को छोडकर दूसरे आषाढ मास में समाप्त होता है अर्थात् पहला ज्येष्ठ आषाढ का प्रावृट् ऋतु दूसरा श्रावण भाद्रवद वर्षा ऋतु, तीसरा आश्विन कार्तिक शरत् ऋतु ater मार्गशीर्ष पौष हेमन्त, पांचवां माघ फाल्गुन वसन्त और छठा चित्र वैशाख ग्रीष्म ऋतु होता है। कहा भी है- 'पाउसवासारतो' अथवा 'चरम निदाघकालसमयंसि वा' निदाघ - ग्रीष्म ऋतु के चरम अन्तिम અર્થાત્ આસે। મહિનામાં અહિયાં ઋતુ શબ્દથી સૂર્ય ઋતુ ગ્રહણ થાય છે. मने ते सूर्य ऋतु जे सासनी हाय है, नेम! 'एग तरिया माखा' भेड માસના 'તરથી ખીજા મહીનમાં એક ઋતુ પૂરી થાય છે. અહિંયા પ્રાવૃતૢ ઋતુને પહેલી માનવામાં આવેલ છે. તે પ્રાવૃત્ ઋતુ એક જેઠ માસને છેડીને ખીજા અષાઢ માસમાં પૂરી થાય છે. અર્થાત્ જેઠ અને અષાઢ એ માંસની પ્રાવૃ ઋતુ, મીજી શ્રાવણ અને ભાદરવામાં વર્ષાઋતુ, ત્રીજી આસા અને કાર્તિક એ એ માસમાં શરતૢ ઋતુ, ચેાથી માગશર અને પાષ માસમાં હેમન્ત ઋતુ, પાંચમી મહા અને ફાગણ માસમાં વન્ત ઋતુ, અને છઠ્ઠી ચૈત્ર વૈશાખ भासभां ग्रीष्म ऋतु होय छे, छे! 'पाउस वासारचो' अथवा 'चरम निदाघकालमसिवा' निहाध ग्रीष्म ऋतुना यरभ हेतां अन्तिम समये
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy