SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्र.३ उ.२ ७.२० नारकाणां क्षुत्पिपासास्वरूपम् २०१ बणाए सपोग्गले वा सम्बोदही वा आलयंसि पविखवेज्जा गो चेव णं से रयणप्पमा पुढवी नेरइए तित्ते वा सिया वितण्हे वा लिया एरिलया णं गोयमा ! रयणप्पभाए नेरइया खुहप्पिवासं पञ्चणुभवमाणा बिहरंति, एवं जात्र अहे लत्तमाए । इसीले णं भले ! रयणप्पभाए पुढवीए नेरइया कि एगतं पभू विउविवतए पुरतं पि पल विउवित्तए ? गोयमा! एगत्तं पि पभू पुरतं पिपभू विउविलए एगत्तं विउव्वेमाणा एवं महं मोग्गररूर बा एवं मुसुंढि करवत्त अलि लन्ती हलगदामुसलचवणाराय कुंततोमरसूललउडभिंडमालाय जार भिंडमालरूवं 'वा, पुहत्तं विउ माणा मोग्गररूवाणि वा जाद भिंडमालरूवाणि वा ताई संखेजाइं जो असंखेन्जाइं, संबद्धाई नो असंबद्धाइं, सरिसाई नो असरिलाई दिउबंति, विउवित्ता अण्णमण्णस्स कार्य अभिणमाणा अभिहणमाणा वेयणं उतारेति, उज्जलं विउलं पगाढं ककले कडुयं फरुसं निठुरं चंडं तिव्वं दुक्खं दुग्गं दुरहियालं, एवं जाव धूमप्पभाए पुढवीए । छटुं सत्तमासु णं पुढवीसु नेरइया बहुमहंताई लोहिय कुंथु रुवाई वामइतुंडाइं गोषय कीडसमाणाई विडव्वंति, विउवित्ता अन्नमन्नस्स कायं समतुरंगेमाणा खायमाणा खायमाणा सथपोराग किमिया विद चालेमाणा चालेमाणा अंतो अंतो अणुप्पविसमाणा अणुप्पविसमाणा वेयणं उदीरति उज्जलं जाव दुरहियासं ॥ इमीसे णं भंते ! रयणप्पभाए पुढवीए नेरइया कि सीयं वेयणं वेदेति उलिणं वेचणं वेदेति सीयउसिणं वेयणं वेदति ? गोयमा ! णो सीयं वेयणं वेदेति उसिणं वेयणं वेदेति नो सीतोसिणं वेदेति, वेदेति, ते अप्पयरा उपहजोणिया एवं जाव वालुय
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy