SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ प्रमेयधोतिका टीकाप्र.३३.२ सू.१९ नारकाणामुच्छवासादिनिरूपणम् २६५ णाणी वि अन्नाणी वि विभि जाव अहे सत्तमाए' शेषः खलु ज्ञानिनोऽपि अज्ञानिनोऽपि त्रीणि याचदधः सप्तम्याम् इति, शेषाः शर्कराप्रभात आरभ्य अधःसप्तमी पर्यन्त षट् पृथिवीस्थितनारका ज्ञानिनोऽपि सन्ति अशानिनोऽपि सन्ति, तत्र 'तिम्नि' इति तेषां ज्ञानानि नियमात् त्रीणि भवन्ति तथैव अज्ञानान्यपि च तेषां नियमात् त्रीण्येव 'अत्थेगइया दुअन्नाणी' इति वक्तव्यम् इति विशेषः । तथाहि= शर्करापृथिवी वालुकाममा पङ्कप्रभा धृमममा तमःममा तमस्तमःप्रभा नारकाः नियमाव त्रिज्ञानिनोऽपि व्यज्ञानिनोऽपि भवन्ति आलापप्रकार श्वेत्थम् । तथाहि-- शर्करापमा पृथिवी नारफाखलु भदन्त ! किं ज्ञानिनोऽज्ञानिना, भगानाह गौतम ! शानिनोऽपि अज्ञानिनोऽपि शर्करायमायामपि सम्यग्दृशां मिथ्याशां च भावाव तन्त्र ये ज्ञानिनस्ते नियमात् त्रिज्ञानिनः तद्यथा-भामिनियोधिकज्ञानिरः श्रुतज्ञानिनोऽवधिज्ञानिनश्च, ये अज्ञानिनस्ते नियमाद् व्यज्ञानिनो मत्यज्ञानिनः श्रुताज्ञानिनो णाणी वि, अन्नाणी वितिन्नि जाव आहे लन्तमाए' इसी प्रकार ले शर्करा प्रभा के, बालुकाप्रभा के पंकप्रभा के, धूमप्रभा के तमामभा के और तमस्तमःप्रभा पृथिवी के नारक जीव भी ज्ञानी और अज्ञानी दोनों होते हैं यदि वे ज्ञानी होते हैं तो नियम से तीन ज्ञान काले होते है। और यदि अज्ञानी होते हैं तो तीन अज्ञान वाले होते । इस सम्बन्ध में आलाप प्रकार प्रथम पृथिवी में जैसा आलाप प्रकार कहा गया है वैसा द्वितीय पृथिवी आदि शब्द लगाकर स्वयं उद्भावित फार लेना चाहिये परन्तु द्वितीय शर्करप्रभा पृषिधी से लगाकर सप्तमी पृथिवी तक के नारकों में 'इनमें कितनेक दो अज्ञान वाले होते हैं 'ऐल्ला कथन नहीं करना चाहिये क्योंकि यह कथन असंज्ञी जीवों से आकर जो जीव नारक पर्याय से उत्पन्न होता है उसकी अपेक्षा से किया गया _ 'सेसाणं नाणी वि अण्णाणि वि तिन्नि जाव अहे सत्तमाए' मा प्रभावी શર્કરામભાના, વાલુકાપ્રભાના, પંકપ્રભાન, ધૂમપ્રભાના, તમઃપ્રભાના અને તમ સ્તમપ્રભા પૃથ્વીના નારક જીવ પણ જ્ઞાની અને અજ્ઞાની હોય છે જે તેઓ જ્ઞાની હોય છે, તે તેઓ નિયમથી ત્રણ જ્ઞાનવાળા હોય છે અને જે અજ્ઞાની હોય છે, તે ત્રણ અજ્ઞાનવાળા હોય છે. આ સંબંધમાં આલાપકેન પ્રકાર પહેલી પૃથ્વીમાં જે પ્રમાણે કહેવામાં આવેલ છે, તે જ પ્રમાણે બીજી પૃથ્વી, અને ત્રીજી પૃથ્વી વિગેરે શ૦ લગાવીને સ્વયં સમજી લેવા. જોઈએ પરંતુ બીજી શર્કરામભા પૃથ્વીથી લઈને સાતમી પૃથ્વી સુધીના નારકમાં “તેઓમાં કેટલાક બે અજ્ઞાન વાળા હોય છે. આ પ્રમાણેનું કથન કરવું ન જોઈએ. કેમકે આ કથન અસંસી જીમાંથી આવીને જે છો નારકપર્યાયથી ઉત્પન્ન થાય છે, તેની અપેક્ષાથી जी०३४
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy