SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ जीवाभिगमसूत्र खेज्जा समए समए अवहीरमाणा अवहीरमाणा असंखेज्जाहि "उस्सप्पिणी ओसप्पिणीहिं अवहीरंति नो चेव णं अवहिया सिया जाव अहे सत्तमा ॥ इमीले णं भंते ! रयणप्पभाए पुढवीए नेरइयाणं के महालिया सरीरोगाणा पन्नत्ता ? गोयमा! दुखिहा सरीरोगाहणा पन्नता तं जहा-अवधारणिज्जा य उत्तरवेउव्वियाय तत्थ णं जा ला अवधारणिज्जा सा जहन्नेणं अंगुलस्स असंखेज्जइभागं उक्कोलेणं सत्तधणूइं तिन्नि य रयणीओ छच्च अंगुलाई, तत्थ जाला उत्तरवेउब्विया सा जहन्नेणं अंगुलस्त संखेज्जइभागं उक्कोसेणं पण्णरसधणूई अड्डाइज्जाओ रयणीओ। दोच्चाए सवधारणिज्जा जहन्लेणं अंगुलालंखेजभागं उक्कोलेणं पण्णरसधणू बाइज्जाओ स्यणीओ, उत्तरवेउविया जहन्नेणं अंगुलस्त संखंज्जाभागं उन्होलणं एकतीसं धणूई एक्का रयणी। तच्चाए अवधारणिज्जा एकतीसं घाई एक्का रयणी, उत्तरवेउंविधा बासीटुं धणूइं दोन्नि रयणीओ। चउत्थीए भवधारणिज्जा बाली, धणूइं दोषिणध रचणीओ। उत्तरवेउव्विया पणवीस धणुसयं पंचसीए अवधारणिज्जा पणवीसं धणुसयं उत्तरवेउत्रिया अड्डाइ ज्जाइं अणुलवाई। छट्ठीए भवधारणिज्जा अड्डाइज्जाई धणुलबाई उत्सरवेउब्बिया पंचधणुसयाई । सत्तमाए मनधारणिज्जा पंचधासयाई उत्सरवेडविया धणुसहस्सं ॥सू०१७॥ छाया--एतस्यां खलु भदन्त ! रत्नप्रभाग पृथिव्याम् नैरयिकाः कुत उत्पद्यन्ते किमसंज्ञिम्य उत्पद्यन्ते सरीसृपेभ्य उत्पधन्ते पक्षिभ्य उत्पद्यन्ते चतुष्पदेभ्य उत्पद्यन्ते उरगेभ्य उत्पद्यन्ते स्त्रीभ्य उत्पद्यन्ते मत्स्यमनुजेभ्य उत्पद्यन्ते ? गौतम ! असंज्ञिभ्य उत्पद्यन्ते मत्स्यमनुजेभ्य उत्पद्यन्ते शेपासु अनया गाथया अनुगन्तव्याः।
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy