SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ - प्रमेयधोतिका टीका प्र.३ उ.२ स.१६ कि द्रव्यमया नरका इति निरूपणम् २०७ व्यतिवनेत तेषाममतिष्ठानेतराणां कालमहाकाल रक्कमहाशेरबकाणां चतुर्णानारकाणाम् अतिमभूताऽसंख्येययोजन कोटि कोटी प्रमाणत्वेनान्तस्य प्राप्तुमशक्यत्वादिति ॥१५॥ सम्पति-किं द्रव्यमया नरका इति धरूपणार्थमाह-'इमीसे गं' इत्यादि, मूलम्-इमीसे णं भंते ! रयणप्पभाए पुढवीए णरगा किं मया पण्णात्ता ? गोयमा ! सव्ववइरा मया पन्नत्ता । तत्थ णं नरएसु बहवे जीवा य पोग्गला य अवक्रमति बिउक्कमति चति उबबजंति, सासयाणं ते णरगा दक्ट्रयाए, वण्णपज्जवेहि गंध. पजवेहिं रसपज्जवेहि फासपज्जवेहि असासया एवं जाव अहे सत्तमाए ॥सू० १६॥ छाया-एतस्यां खलु भदन्त ! रत्नममा पृथिव्यां नरकाः किं मयाः पज्ञप्ताः? गौतम ! सर्वे वज्रमयाः प्रज्ञप्ताः तत्र खलु नरकेषु बहवो जीवाश्च पुद्गलाश्च अवक्रामन्ति व्युत्क्रामन्ति च्यवन्ते उत्पद्यन्ते, शाश्वताः खलु ते नरकाः द्रव्यार्थतया, वर्णपर्यायैर्गन्धपर्यायः रसपर्यायैः स्पर्शपर्यायैरशाश्वताः । एवं यावदधः सप्तम्याम् ॥१६॥ __टीका-'इमीसे णं भंते । एतस्यां खलु भदन्त ! 'रयणप्रभाए पुढवीए' कर सकता है पर जो असंख्घात कोडा कोडे योजन के विस्तारवाले अन्य चार नरकावास हैं उनका यह देव उल्लंघन नहीं कर सकता हे वे चार नरकावास काल, महाकल रौरव और महारोरक्ष हैं ॥१५॥ ये नरकाबाल किस वस्तुमय-किसके घने हुए हैं-ऐसा स्मृत्रकार प्रतिपादन करते हैं-- 'इमीसे णं भंते ! रयणप्पभाए पुढवीए णरगा-इत्यादि ॥१६॥ टीकार्थ--गौतम ने प्रभु से ऐसा पूछा है-'इमीसे णं भंते ! रयणકેડા કેડિ એજનના વિસ્તારવાળા, બીજા જે ચાર નરકાવાસે છે. તેનું ઉલ્લા ઘન તે દેવ કરી શકતું નથી તે ચાર નરકાવાસોના નામ આ પ્રમાણે છે. કાલ ૧, મહાકાલ ૨, રૌરવ ૩. અને મહારૌરવ ૪ | સૂ. ૧૫ છે આ નારકાવાસે કઈ વસ્તુમય અર્થાત્ શેના બનેલા છે ? સૂત્રકાર હવે से मताव छ 'इमोसेणं भाते रयणप्पभाए पुढवीए णरगा' त्यादि साथ-गीतमस्वामी प्रभुने मे ५७यु छ , 'इमीसे णं भते!
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy