SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ जीवामिगमसूत्रे सन्ति से आलिका प्रविष्टा एव न तु आवळिका वाह्याः आवलिका प्रविष्टा अपि काळमहाकालादयः पञ्चैत्र, नाधिकाः, तत्र मध्ये अप्रतिष्ठाननामाभिधानो नरकेन्द्रो वृत्ताकारः, सर्वेषामपि नरकेन्द्राणां वृत्ताकारत्वात् शेषास्तु चत्वारः काळमहाकालरौरवमहारौरवाः पूर्वादिषु दिक्षु वर्तमानास्ते च व्यस्राः, अतएवोक्तं वृत्तश्च त्र्यस्राश्चेति । सम्प्रति नरकावासानां बाहल्यप्रतिपादनार्थमाह-' इमीसे णं' इत्यादि, 'इमी से णं भंते! रयणप्पभाए पुढवीए' अस्यां खलु भदन्त ! रत्नमभायां पृथिव्याम् 'नरगा केवइयं वाइल्लेणं पन्नत्ता' नरकाः कियत्काः वाहल्येन वहळस्य भावो चाल्यं पिण्डभावः तेन बाहल्येन प्रज्ञप्ताः कथिताः ? इति नरकवाल्यविषयकः प्रश्नः सूत्रे 'केवयं' इति प्राकृतत्वादेकवचनम्, भगवानाह - 'गोयमा' इत्यादि, में जो नरक हैं वे आवलिका प्रविष्ट ही है आवलिको बाह्य नहीं हैं । आवलिका प्रविष्ट होने पर भी वे पांच ही है अधिक नहीं । इनमें जो अप्रतिष्ठान नामक नरकावास है वह इनके मध्य में है और यह गोलाकार वाला है क्योंकि जितने भी नरकेन्द्र हैं वे सब गोल आकार वाले ही होते हैं। बाकी के और जो चार नरकावास है -काल, १ महाकाल, २ रौरव ३ और महा रौरव ४ ये पूर्व आदि चार दिशाओं में हैं । अब सूत्रकोर नरकावासों की मोटाई प्रकट करते हैं - इसमें गौनम ने प्रभु से ऐसा पूछा है 'इमी से णं भंते! रयणप्पभार पुढवीए' हे भदन्त ! इस रस्नममा पृथिवी में 'नरगा' जो नरक हैं वे 'केवहथं बाहल्लेणं पन्नत्ता' कितनी मोटाई वाले कहे गये है ? उत्तर में प्रभुश्री कहते हैं - उत्तर - 'गोयमा ! તે આવલિકા પ્રવિષ્ટ જ છે. આવલિકા ખાદ્ય નથી આવલિકા પ્રવિષ્ટ હાવા છતાં પણ તે પાંચ જ છે. વધારે નથી તેમાં જે અપ્રતિષ્ઠાન નામનું. નરકેન્દ્ર छे. ते यानी मध्यभां हे अने ते गोण आारवाणु हे प्रेम-भेटला નરકેન્દ્રો છે. તે બધા ગોળ આકારવાળા જ હાય છે. બાકીના ખીજા જે ચાર નરકાવાસો છે. જેમકે-કાલ ૧ મહાકાલ ર, રૌરવ ૩ અને મહારૌરવ ૪ આ ચારે પૂર્વ વિગેરે ચારે દિશાઓમાં છે. હવે સૂત્રકાર નરકાવાસેાની વિશાળતા પ્રગટ કરે છે. તેમાં ગૌતમસ્વામી એ પ્રભુને એવું પૂછ્યું' છે કે 'दमी से णं भंते ! रयणप्पभाए पुढवीए' के लगवन् ! मा रत्नप्रभा पृथ्वीभां 'नरगा के नरहै छे. ते 'केवइयं वाइल्लेगं पन्नत्ता', डेंटली विशाजता बाजा કહેવામાં આવેલ છે ? આ પ્રશ્નના ઉત્તરમાં પ્રભુ ગૌતમ સ્વામીને કહે છે કે
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy