SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ जीवाभिगमसूत्रे ૯૪ खल्लु संख्येयानि योजन सहस्राणि आयाम - विष्कम्भेण, संख्येयानि योजन सहस्राणि परिक्षेपेण मक्षप्ताः । तत्र खल्ल ये ते असंख्येयविस्तरास्ते खलु असंख्येयानि योजन सहस्राणि आयामविष्कम्भेण । असंख्येयानि योजनसहस्राणि परि क्षेपेण प्रज्ञप्ताः । एवं यावत्तमायाम्। अधः सप्तम्यां खलु भदन्त ! पृच्छा, गौतम ! द्विविधाः प्रज्ञप्ताः तद्यथा - संख्येसविस्तरथासंख्येयविस्तराच, तत्र खलु यः संख्येयविस्तरः स खलु एकं योजनशतसहस्रमायामविष्कम्भेग त्रीणिशतसहस्राणि षोडशसहस्राणि द्वे सप्तविंशत्यधिके योजनशवे, त्रयः क्रोशाच अष्टविंशञ्च धनुः शतं त्रयोदशाङ्गुलानि, अर्द्धाङ्गुलञ्च किश्चिद्विशेषाधिकं परिक्षेपेण प्रज्ञप्तम् । तत्र खलु ये ते असंख्येय विस्तरास्ते खलु असंख्येयानि योजनसहस्राणि आयामविष्कम्भेण असंख्येयानि योजन सहस्राणि परिक्षेपेण प्रज्ञप्ताः || १३|| टीका- 'इमीसे णं संवे ! रयणप्पमार पुढवीए' एतस्यां खलु भदन्त ! रत्नममार्या - प्रथमनार कपृथिव्याम् 'परगा कि संठिया पन्नत्ता' नरकाः किं संस्थिताः प्रज्ञप्ताः ? रत्नममा सम्बन्धिनरकाणां संस्थानं कीदृशं भवतीति प्रश्नः भगवानाह - 'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'दुविधा पन्नत्ता' रत्नममा नरकाः द्विविधाः-द्वि प्रकारकाः यज्ञप्ता - कथिताः द्वैविध्यं दर्शयति- 'तं जहा अब सूत्रकार नरकावासों के संस्थान का कथन करते हैं'इमीणं भरते ! रणनभाए' पुढचीए-इत्यादि । ! टीकार्थ- गौतम ने प्रभु से ऐखा पूछा है - 'हमी से णं भंते! रयनध्यभा पुढवी 'हे भदन्त । इस रत्नप्रभा पृथिवी के नरक' किं संठिया पत्ता 'कैसे संस्थान वाले कहे गये हैं ? अर्थात् रत्नप्रभा पृथिवी सम्बन्धी जो नरक हैं उनका आकार फैला है ? इसके उत्तर में प्रभु कहते हैं - 'नोयमा दुबिहा पन्नता' हे गौतम! प्रथम पृथिवी में जो नरकावास हैं वे दो प्रकार के कहे गये है- 'तं जहा' जैसे- 'आवलिया हवे सूत्रार नरवासना संस्थानातु उथन उरे छे. 'इमीसे ण' भवे श्यणप्पभार पुढवीए' त्याहि टीडार्थ — गीतभस्वाभी अलुने खेषु पूछयु छे 'इमीसे णं भंते ! रयणभाए पुढत्रीए' हे भगवन् मा रत्नप्रभा पृथ्वीना नरहे। 'किं संठिया पण्णत्ता' કેવા સંસ્થાનવાળા કહ્યા છે ? અર્થાત્ રત્નપ્રભા પૃથ્વીમાં જે નરકાવાસા છે. તેના આકાર કેવા પ્રકારના છે ? આ પ્રશ્નના ઉત્તરમાં પ્રભુ ગૌતમસ્વામીને डे छे ! 'गोयमा ! दुविधा पण्णत्ता' हे गौतम! पडेली पृथ्वीमां ने नर छे, ते मे प्रारना वामां आवे छे. 'त' जहा' ते मे अहारी मा प्रभाये
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy