SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ - १५६ जीवाभिगम 'पुढवी नेरइयाणं' रत्नममा पृथिवी नैरयिकाणां योग्यानि 'तीसं नस्कावाससयसहस्साई त्रिंशन्नरकावासशतसहस्राणि 'भवंति ति मक्खाय' भवन्तीति आख्यातम्, मया शेपैश्च तीर्थकरः, एतारता सर्व तीर्थकृताम विसंवादिवचनता प्रवेदितेति । कि प्रकारकास्ते नारकाः १ इत्याह-'तेणं णरगा' ते खल नरकाः 'अंतो वट्टा' अन्तः मध्यभागे वृत्ताः वृत्ताकाराः 'वहिं चउरंसा' बहि:-बहिर्भागे चतुरस्राः चतुष्कोणाः इदं पीठोपरिवर्तिनं मध्यभागमधिकृत्य कथितम् सकल पीठायपेक्षया तु आव. लिका प्रविष्टा वृत्तव्यत्र चतुरस्रसंस्थानाः पुष्पावकीर्णास्तु नानासंस्थाना । ज्ञातव्याः । एतन् स्वयमेवाग्रे कथयिष्यते, 'अहे खुरप्पसंठाणसंठिया जाव .अमुभा अधः क्षुरपसंस्थानसंस्थिताः यावदशुभाः, अत्र यावत्पदेन-'णिञ्चधयार. योग्य तीसं नरकावाससबसहरूलाई तीस लाख नरकाबास 'भवंति. त्तिमक्खायं मैने तथा शेष तीर्थकरों ने ऐसा फहा है। इस कथन से समस्त तीर्थ करों के वचनों में अविसंवादिता प्रकट की गई है वे नरकावास पिस प्रकार के हैं ? उत्तर में कहते है-'तेणं णरगा अंतो वहावहि चउरंसा' वेरका बालबध्यले गोल और बहिर्भाग में चकोर आकार वाले हैं यह पीठ के ऊपर सें वर्तमान जो मध्य भाग गोल है उसको लेकर कहा गया है तथा-लकल पीठादि की अपेक्षा से तो आवलिका प्रविष्ट नरकाबाल तिकोण, चौकोर संस्थान वाले कहे गये हैं, और जो पुष्पाटीर्ण नरमापासवे अनेक प्रकार के संस्थान घाले हैं। 'जाय अस्तुभा' यहां यावत् पद से 'अहे खुरप्प पुढवी नेरइयाणं' २त्नमा पृथ्वीना नारीने यो२५ 'तीस नरकावाससय, सहस्साई' श्री राम न२४पास 'भवंतित्तिमक्खाय' थाय छ, तभ में तथा - બાકીના બધાજ તીર્થકરેએ કહેલ છે. આ કથનથી સઘળા તીર્થકરોના વચનેમાં , અવિસંવાદિ પણું પ્રગટ કરવામાં આવેલ છે. અર્થાત્ એક વાક્યતા બતાવેલ છે. , તે નરકવાસે કેવા પ્રકારના છે ? આ પ્રશ્નના ઉત્તરમાં પ્રભુ કહે છે કે . 'ते णं णरगा अंतो वट्टा बहिचउरसा मा नासो मध्यमा गण छे. भने - બહારના ભાગમાં ચાર ખુણાના આકાર વાળા છે. પીઠના ઉપરના ભાગમાં રહેલ મધ્યભાગ ગોળ છે. તેને લઈને કહેલ છે તથા સકળ પીઠે વિગેરે ની અપેક્ષાથી તે આવલિકામાં પ્રવિષ્ટ નરકાવાસ ત્રિકેણ, ચતુષ્કોણ, સંસ્થાન વાવાળા હોવાનું કહેલ છે, અને જે પુષ્પાવકીર્ણ નારકાવાસો છે, તે બધા અનેક પ્રકારના સંસ્થાનવાળા કહેવામાં આવેલ છે. આ વાત સૂત્રકાર સ્વયં હવે પછી प्रगट ४२वाना छे 'जाव असुभा' महिया यावत् ५४थी 'अहे खुरप्पस ठाण
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy