SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ १४४ जीवाभिगमसूत्रे पृथिवी भदन्त ! 'तच्चं पुढवि पणिहाय' तृतीयां वालुकाममा पृथिवीं प्रणिधायअश्रित्य 'किं वाहल्लेणं तुल्ला एवं चेव माणियचं किं वाहल्येन पिण्डमावेन तुल्या, एवमेव मणितव्यम् यथा द्वितीयां पृथिवीमाश्रित्य प्रथमाया स्तुल्यत्वादि कथनं कृतं तथैवात्रापि सर्व वक्तव्यम् तथा-हे भदन्त ! तृतीयां वालकाममा पृथिवीमाश्रित्य शर्कराममा पृथिवी किं वाहल्येन तुल्या विशेषाधिका संख्येय. गुणाधिका वा तथा द्वितीया पृथिवी तृतीयां पृथिवीमपेक्ष्य विस्तारेण किं तुल्या विशेषगुणहीना संख्येयगुणहीना वा भवतीति प्रश्नः, भगवानाह-हे गौतम ! इयं द्वितीया शर्कराप्रमा पृथिवी तृतीया माश्रित्य वाहल्येन न तुल्या किन्तु विशेषा. धिक्का न तु संख्येयगुणाधिका, शर्करा पृथिवी बाहल्येन द्वात्रिंशत्महत्रोत्तर लक्षयोजनममाणा भवति वालकापमा तु अष्टाविंशतिसहस्रोत्तरलक्षयोजन प्रमाणा, अतः बालुकापमावाहल्यापेक्षया शर्कराममा वाइल्यस्य न तुल्यत्वम् किन्तु विशेषाधिकत्वमेव नतु संख्येयगुणाधिकत्वमिति । तथा विस्तारेगापि शर्करामभा एवं चेव भाणिय 'हे भदन्त ! द्वितीय शराममा पृथिवी क्या तृतीय वालुका प्रभा पृथिवी की मोटाई की अपेक्षा में बराबर है ? रत्नप्रभा की तरह यहां भी कहना चाहिये या विशेषाधिक है ? या संख्यात गुणी अधिक है ? तो इसके उत्तर में प्रभु कहते है-हे नौतम! तृतीय बालुका प्रभा पृथियो की अपेक्षा द्वितीय शर्करा प्रमा पृथिवी घरायर नहीं है किन्तु विशेषाधिक है द्वितीय पृषिधी की मोटाई तृतीय पृधिवी की अपेक्षा संख्यात गुणी नहीं है इसी तरह विस्तार में भी वह तुल्य नहीं हैं विशेष हीन है एतावता यह संख्यात गुण हीन नहीं है शर्करा प्रभा को मोटाई एक लाख बत्तीस हजार योजन की है और वालुका प्रभा यव्व' 8 मापन् पी शरामा पृथ्वी, शु १ श्री वासुप्रभा पृथ्वीनी પહોળાઈની અપેક્ષાએ બરોબર છે ? રત્નપ્રભા પૃથ્વી પ્રમાણેનું કથન આ સંબંધમાં પણ કહેવું જોઈએ અથવા વિશેષાધિક છે? કે સંધ્યાત ગુણ અધિક છે ? આ પ્રશ્નના ઉત્તરમાં પ્રભુ ગૌતમસ્વામીને કહે છે કે હે ગૌતમ! ત્રીજી વાલુકા પ્રભા પૃથ્વી કરતાં બીજી શર્કરામભા પૃથ્વી ખબર નથી. પરંતુ વિશેષાધિક છે. બીજી પૃથ્વીની પહેળાઈ ત્રીજી પૃથ્વી કરતાં સંખ્યાતગણી નથી. એજ પ્રમાણે વિરતારના સંબંધમાં પણ તે તુલ્ય નથી વિશેષહીન છે. એથી જ તે સંખ્યાત ગુણહીન નથી. શર્કરાપ્રભ પૃથ્વીની પોળાઈ એક લાખ બત્રીસ હજાર જનની છે. અને વાલુકામા પૃીની પહેળાઈ એક લાખ અઠયાવીસ હજાર જનની છે. તેથી પહોળાઈની અપેક્ષાથી શર્કરામભા પૃથ્વીમાં વાલુકા
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy