SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ - - - प्रमेयद्योतिका टीका प्र.३ सू.१० प्रतिपृथिव्या उपयधंस्तनचरमान्तयोरन्तर १३३ प्रभायाः पृथिव्या बाइल्पम् अष्टादशसहस्र योजनोत्तरशतसहस्रपोजनपरिमितम् , तस्मिन् घनोदधे विंशतिसहस्र योजनबाहल्यं प्रक्षिप्यते तेनायाति यथोक्तं धनो. दधि सहिताया धूमप्रभा-पृथिव्या उपरितनाच्चरमान्तात् घनोदधेरथस्तन चरमातस्य अन्तरममाणमिति ५। 'तमार पुढवीए छत्तीमुत्तर जोयणसयसहस्सं तमामभायाः पृथिव्या घनोदधि सहिताया उपस्तिनाच्चरमान्तात् घनोदधेरधस्तन श्वरमान्तः, एतत् त्रिंशत्सहस्रयोजनोत्तर योजनशतसहस्रमन्तरम् । तत्र तमामभायाः पृथिव्या बाहल्यम्-षोडशसहस्रयोजनोत्तरशतसहस्त्रयोजनपरिमितम्, तस्मिन् घनोदधेविंशति सहस्रपोजनवाहल्यं प्रक्षिप्यते तेनायाति यथोक्तं घनोदधि सहिताया स्तम:ममा पृथिव्या उपरितनचरमान्तात् घनोदधेरधस्तनचरमान्तस्यान्तरप्रमाणमिति ६ । 'अहे सत्तमाए पुढवीए अट्ठावीसुत्तर जोयणसयसहस्सं' अधः सप्तम्या स्तमस्तमः प्रभायाः पृथिव्याः घनोदधि सहिताया उपरितना चरमान्ताद घनोदधेरधस्तनश्वरमान्तः एतत् अष्टाविंशति सहस्रयोजनोत्तर योजनशतसहस्रमन्तरम् । तत्र तमस्तमम्प्रभा पृथिव्या वाहत्यम् अष्टसहस्रयोजनो. अन्तर अडतीस हजार योजन अधिक एक लाख योजन का हो जाता है 1५। 'तमाए पुढबीए छत्तीसुत्तरं जोयणसयसहस्सं' घनोदधि सहित तमःप्रभा पृथिवी का परस्पर छन्तीस हजार अधिक एक लाख योजन का अन्तर है, जैसे तमःप्रभा पृथिवी का बाहल्य सोलह हजार योजन अधिक एक लाख योजन का है उसमें घनोदधि के बीस हजार योजन मिलाने से तमःप्रभा पृथिवी के उपरितन चरमान्त से घनोदधि के अधस्तन घरमान्त का छत्तीस हजार अधिक एक लाख योजन का अन्तर होता है ६ 'अहे सत्तमाए पुढ बीए अट्ठावीसुत्तरं जोषण सयसहस्सं घनोदधि सहित अधःसप्तमी पृथिवी को परस्पर अन्तर अठाईस हजार योजन अधिक एक लाख योजन का है, जैसे अधः सप्तमी पृथिवी ___ 'तमाए पुढबीए छत्चीसुत्तर जोयणसयमहस्स' धनादि सहित तमः प्रला પૃથ્વીનું અંતર પરસ્પર છત્રીસ હજાર અધિક એક લાખ જનનું છે. જેમકે તમઃ પ્રભા પૃથ્વીનું બાહલ્ય સોળ હજાર જન અધિક એક લાખ જનનું છે, તેમાં ઘને દધિના વીસ હજાર જન મેળવવાથી તમઃ પ્રભા પૃથ્વીના ઉપરના ચરમાતથી ઘનોદધિની નીચેના ચરમાતનું અંતર છત્રીસ હજાર અધિક એક म याननु थाय छे. । । 'अहे सत्तमाए पुढवीर अट्ठावीसुत्तर जोयणसय सहस्सं' धनाधि सहित अधःसभी पृथ्वीनु ५२२५२ मत२ २५४यावीस १२ જન અધિક એક લાખ જનનું છે. જેમકે અધાસપ્તમી પૃથ્વીનું અંતર આઠ હજાર યોજન અષક એક લાખ જનનું છે. તેમાં ઘનધિના વીસ હજાર એજન
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy