SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्र.३ स.१० प्रतिपृथिव्याः उपर्यधस्तनचरमान्तयोरन्तरम् १२३ रत्नप्रभा पृथिव्याः खरकाण्डं षोडशसहस्रयोजनपरिमितम् (१६००) पङ्कबहुलकाण्डं च चतुरशीतिसहस्त्र (८४००० योजनपरिमितमिति द्वयोर्मोलने भवति-एकं योजनशतसहस्र मिति । 'आवबहुलस्त उवरिल्ले चरिमंते एक जोयणसयसहस्सं' एतस्या एव रत्नप्रभायाः अब्बहुलस्य तृतीयकाण्डस्योपरितनश्चरमान्तः रत्नप्रभाया उपरितनचरमान्तात् एकं योजनशतसहस्रमन्तरं भवति, यतः पङ्कमहुलकाण्डस्याध. स्तन चरमान्ता, अबहुलकाण्डस्योपरितनचरमान्तश्च, एतौ द्वौ चस्मान्तौ परस्परं संलग्नौ, अतएव द्वौ तुल्यममाणौ विज्ञेयो । 'हेठिल्ले चरिमंते असीइ उत्तरं जोयणेसयसहस्सं' अब्बहुळस्याधस्तनचरमान्तः रत्नमभाया उपरितनचरमान्तात् अशीत्युत्तरं योजनशतसहस्रम् अशीतिसहस्र योजनोत्तरमेक लक्षयोजनमन्तरं हजार ८४००० योजन का है, इन दोनों को मिलाने से एक लाख योजन हो जाते हैं। 'आवघहलस्प्ल उवरिल्ले चरिमंते एक्कं जोयण सय सहस्सं' इसी रत्नप्रभा के अब्धहुल तृतीय काण्ड का जो उपरितन घरमान्त है वह रत्नप्रभा के उपरितन चरमान्त से एक लाख योजन के अन्तर में हैं। इसीलिये अब्बहुल तृतीय काण्ड के उपरितन चरमान्त से रत्नप्रभा के उपरितन चरमान्त तक एक लाख योजन का अन्तर कहा गया क्योंकि पंकबहुल का नीचे का और अपबहुल का उपर का चरमान्त परस्पर संलग्न-मिले हुए हैं इसलिये दोनों तुल्य प्रमाण वाला है। 'हे. द्विरले चरिमंते असीइ उत्तरं जोयण सयसहस्सं' अपहुल काण्ड का जो अधस्तन चरमान्त है बह रत्नप्रभा के उपरितन चरमान्त से एक लाख अस्सी हजार योजन का अन्तर कहा गया है रत्नप्रभा पृथिवी સેળ હજાર યોજન છે. અને પંક બહલકાડ ૮૪૦૦૦, ચેર્યાશી હજાર योनिन छे. मा में 32 मेगवाथी के साथ योगन थ य छे. 'आव बहुलस्स उवरिल्ले चरिमते एक जोयणसयसहस्स' मा २नमा पृथ्वीना અબડુલકાંડ કે જે ત્રીજો કાંડ છે, તેને જે ઉપરનો ચરમાંત છે, તે રત્નપ્રભા ના ઉપરના ચરમાંતથી એક લાખ એજનના અંતરમાં છે તેથી જ અમ્બલ નામના ત્રીજા કાંડના ઉપરના ચરમાંતથી રત્નપ્રભા પૃથ્વીના ઉપરના ચરમાંત સુધી એક લાખ ચોજનનું અંતર કહેવામાં આવેલ છે. કેમકે પંક બહલની નીચેનો અને અખહલકાંડની ઉપરને ચરમાંત અન્ય મળેલા હોય છે. તેથી तमन्ने समान प्रभाव छ. 'हे द्विल्ले चरिम ! असीइउत्तर' जोयण पयमहरसं' saisa २ मरतन यमात छे, ते २नमा पृथ्वीना ઉપરના ચરમાંથી એક લાખ એંસી હજાર જનના અંતરવાળે કહેલ છે.
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy