SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ १२० जीयामिगम स्योपरितनचरमान्ते च एफयोजन सहस्त्रस्यान्तरं भवति, रत्नप्रमाया उपरितन घरमान्नात् द्वितीयस्य बन्न काण्डस्याधरत नवरमान्ते योजनसहस्रद्वयस्यान्तरं भवति, तनो रत्नपभाया उपरितन चरमान्तात् वैडयं नामक तृतीय काण्डस्याधस्तनचरमान्ते त्रियोजनसहस्रान्तरं भवति, एवं प्रत्येकस्मिन् काण्डे अघोऽध. श्वरमान्ते वर्तमाने एकैकस्य योजनसहस्त्रस्य द्धि कर्तव्या, ततश्च तृतीयकाण्डस्याधस्तने चरमान्ते रत्नपभाया उपरितनचरमान्तात् योजनसहनत्रयस्यान्तरं चतुर्यलोहिताक्षकाण्डस्य अधस्तने चरमान्ते योजनसहस्र चदृष्टयस्यान्तरं भवति एवं क्रमेण एकैकवृद्ध या अन्तिमे पोडशे रिष्टकाण्डे उपरिचरमान्ते पञ्चदशयोजनसहस्त्र स्याधस्तनचरमान्ते च षोडशयोजनसहस्रस्यान्तरं भवति । एषां खरकाण्ड विभागरूपाणां रत्नादिरिष्ट पर्यन्तानां पोडशानामपि काण्डानां प्रत्येकस्यैकैक और वज्रकाण्ड के उपरितन चरमान्त में एक हजार योजन का अन्तर है, रत्नप्रभा के उपरितन चरमान्त से द्वितीय वज्रकाण्ड के अधस्तन घरमान में दो हजार योजन का अन्तर है रत्नप्रभा के उपरितन चरमान्त से वैडूर्य नामके तृतीय काण्ड के अधस्तन चरमान्त में तीन हजार योजन का अन्तर है इस तरह नीचे नीचे रहे हुए प्रत्येक काण्ड में एफ २, हजार योजन की वृद्धि करनी चाहिये तृतीयकाण्ड के अध स्तन चरमान्त में रत्नप्रभा के उपरितन चरमान्त से तीन हजार योजन का अन्तर है। चतुर्य लोहिताक्षकाण्ड के अधस्तन चरमान्त में चार हजार योजन का अन्तर है इस क्रम से एक २, की वृद्धि करते २, अन्तिम रिष्टकाण्ड के उपरिनन चरमान्त में पन्द्रह हजार योजन का अन्तर आ जाता है और इसके अधस्तन चरमान्त में सोलह हजार का अन्तर आ जाता है। क्योंकि इन खरकाण्ड के विभाग रूप रत्नकाण्ड વાકાંડના ઉપરના ચરમતમાં એક હજાર એજનનું અંતર છે. રત્નપ્રભા પ્રવીના ઉપરિતન નામ ઉપરના ચરમાંતથી વૈડૂર્યનામના ત્રીજા કાંડના અધતન ચરમતમાં ત્રણ હજાર જનનું અંતર કહ્યું છે. આ રીતે નીચે નીચે રહેલા દરેક કાંડમાં એક એક હજાર જનની વૃદ્ધી કરવી જોઈએ ત્રીજા કાંડનાં અધતન ચરમાંતમાં રત્નપ્રભાના ઉપરિતન ચરમંતથી ત્રણ હજાર જનનું અંતર છે. ચેથી લેહિતાક્ષકડના અધસ્તન ચરમતમાં ચાર હજાર એજનનું અંતર છે. આ ક્રમથી એક એકને વધારતા વધારતા છેલલા રિઝકાંડના ઉપરના નીચેના ચરમાંતમાં પંદર હજાર એજનનું અંતર અવી જાય છે અને તેની નીચેના ચરમતમાં સેળ હજારનું અંતર આવી જાય છે. કેમકે આ ખરકાંડના વિભાગ
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy