SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ - - .. -. . प्रमेयद्योतिका टीका प्र.३ सू.१० प्रतिपृथिव्याः उपर्यधस्तनचरमान्तयोरन्तरम् ११७ रस्नकाण्डादीनां षोडशानामपि प्रत्येक मेकसहस्त्रयोजनप्रमाणत्वात् । इमीसे गं भंते' एतस्थाः खलु भदन्त ! 'रयणप्पभाए पुढवीए' रत्नप्रभायाः पृथिव्याः 'उरिल्लामो चरिमंताओ' उपरितनात् चरमान्तात् 'वइरस्स कंडस्स' वज्रस्यवज्रनामक द्वितीयकाण्डस्य 'उरिल्ले चरिमंते' उपरितन श्वरमान्तः 'एस' पतस्खल 'केवइयं अबाहाए कियद् अबाधया 'अंतरे पन्नत्ते' अन्तरं व्यवधानं मज्ञ प्तम, रत्नप्रभा पृथिव्या रत्नकाण्डस्य प्रथमस्य य उपरितन श्वरमान्तस्तदपेक्षया एतस्या एव पृथिव्या द्वितीयस्य वनकाण्डस्य य उपरितनो भागः एतयोः कियद अन्तरमिति प्रश्नः, भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! एक्कजोयणसहस्सं अवाहाए अंतरे पन्नत्ते' एकं योजनसहस्रमबाधया अन्तरं प्रज्ञप्तमिति, रत्नकाण्डाधस्तनचरमान्तस्य वज्रकाण्डोपरितनचरमान्तस्य च परस्पर संलग्नतया उभयत्रापि तुल्यप्रमाणत्वादिति । 'इमीसे गं मंते ! रयणप्पभा पुढवीए' एतस्याः खलु भदन्त ! रत्नमभायाः पृथिव्याः 'उपरिल्लाओ चरिमंतामो' उपरितनात चरमान्तात 'वइरस्स कंडस्प्त हेठिल्ले चरिमंते' वजकाण्डस्याधस्तन श्वरमान्तः 'एस गं' एतत्स्वल 'केवइयं अबाहाए अंतरे पन्नत्ते' कियत् अबाधया अन्तरं प्रज्ञप्तम् रत्नकाण्डस्योपरितनश्वरमान्त वज्रकाण्डस्याधस्तनश्वरमान्तयोरन्तराले कियद् योजनप्रमाणमन्तरं विद्यते इति प्रश्नः, भगवानाह-'गोयमा' इत्यादि, गोयमा' हे गौतम ! 'दो जोयणसहस्साई अवाहाए अंतरे पत्ते' द्वे योजनसहस्र अबाधया अन्तरं प्रज्ञतम् रत्नकाण्डस्योपरितनचरमान्ताव वज्रकाण्ड ; द्वितीय वनकाण्ड के उपरितन तक एक हजार योजन का अन्तर कहा गया है। 'इमीसे णं भंते ! रयणप्पभा पुढवीए'.हे भदन्त ! इस रत्नप्रभा पृथिवी के 'उवरिल्लाओ चरिमंतामो' उपरितन चामान्त से 'वहरस्स कंडस्प्त हेठिल्ले चरिमंते.' बज्रकाण्ड का जो अधस्तन चरमान्त है यहां तक कितना अन्तर कहा गया है ? इसके उत्तर में प्रभु कहते हैं'गोयमा ! दो जोगणसहस्साई अबाधाए अंगरे पन्नत्ते' हे गौतम ! रस्नप्रभा पृथिवी के उपरितन चरमान्त से काण्ड के अधस्तन चरमान्त ઉપરના ચરમાન સુધીમાં એક હજાર એજનનું અતર કહેવામાં આવેલ છે. 'इमीसे णं भंते ! रयणप्पभाए पुढवीए' हे सगवन् मा २नमा पृथ्वीना 'उवरिल्लाओ चरिमंता मो' १२२. ३२ नयी वइरस हेडिल्ले चरमते, qasis अस्तन ચરમાન્ડ છે, ત્યા સુધીમાં કેટલું અંતર કહેવામાં આવેલ છે. આ પ્રશ્નના ઉત્તરમાં પ્રભુ गीतमस्वामीन ४ छे'गोयमा ! दो जोयणसहस्साई अबाधाए अंतरे पन्नत्ते के ગૌતમ!રત્નપ્રભા પૃથ્વીના ઉપરના ચરમાન્તથી વાકાંડના નીચેના ચરમાંત સુધીમાં
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy