SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ जीशमिगमसूत्रः . टीका--'इमीसे णं भंते !' एतस्याः खलु भदन्त ! 'रयणप्पभाए पुढवीए' रत्नप्रभायाः पृथिव्याः 'उबरिल्लाओ चरिमताओ' उपरितनाव चरमान्तात् । ऊदेशावस्थितभागात्-रत्नप्रभाया मारम्भमागादित्यर्थः 'हेठिल्ले चरिमंते' अधस्तनः अधोभागविद्यमान श्वरमान्तः रत्नप्रभाया अन्तियो भाग इत्यर्थः 'एए थे' एतत् खलु एत्यो द्वयोश्चरमान्तयोर्मध्यक्षेत्ररूपम्, एतदिति अन्तरस्य विशेषम् अतः पुंस्त्व निर्दिष्टस्यापि नपुंसकत्वेन विपरिणामः सूत्रे तु थार्षवाद पुलिङ्गनिर्देशः 'केवायं अवाहाए' शियन अबाधया अन्तरत्व व्याघातरूपया 'अंतरे पन्नत्त' अन्तरं व्यवधानं प्रज्ञप्तं कथितम् रत्नप्रभाया आदि भागा दन्तभागः कियद्दुरे भवतीति प्रश्ना, भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम । 'असी उत्तर जोयणसयसहस्तं' अशीत्युत्तरं योजनशतसहस्त्रं-अशीति सहस्राधिक लक्षयोजनम् (१८००००) अवाधया 'अंतरे' अन्तरम् आद्यन्तभागयोव्र्यवधानम् 'पन्नत्ते' पक्षप्तं कथितम् ॥ सामान्यतो रत्नमभायामुपरिसनाधस्तनचरमान्तयो. मध्येऽन्तरं पदश्य विशेषतोऽस्याः काण्डत्रयस्याऽन्तरं दर्शयितुमाह- 'इमीसे णं 'इमीसे णं भंते ! स्थणप्पभाए पुढबीए-इत्यादि। टीकार्थ-गौतम ने इसमें प्रलु से ऐसा पूछा है-हे भदन्त ! इस रत्नप्रभा पृथिवी के उपरितन चरमान्त से नीचे का जो चस्मान्त है वह कितना दूर है ? उत्तर में प्रभु कहते हैं-'गोधमा! असी उत्तर जोयण सयलहस्सं अबाधाए अंगरे पन्नत्ते' हे गौतम ! रत्नप्रभा पृथिवी के उपरित चरमान्त से नीचे का जो चरथान्त है वह एक लाख अस्सी हजार योजन दूर है अर्थात् एक लाख अस्सी हजार योजन का पाहल्य पिण्ड है । इस प्रकार से सामान्य रूप में रत्नप्रभा के उपरितन और अधस्तन चरमान्तों में अन्तर प्रकट कर अब विशेष रूप से इसके 'इमीसे णं ते | रयणप्रभाए पुढवीए' त्यादि ટીકાર્ય–ગૌતમસ્વામીએ આ સૂત્ર દ્વારા પ્રભુને એવું પૂછયુ છે કે હે ભગવદ્ આ રત્નપ્રભા પૃથ્વીના ઉપરિતન ચરમાતથી નીચેનો જે અરમાન્ત છે તે કેટલે विश छ १ मा प्रश्न उत्तरमा प्रभु गौतमस्वामीन ४ छ , 'गोयमा ! असी उत्तर जोयणसयसहस्सं अबाधाए अंतरे पण्णत्ते' हे गौतम ! २नमा पृथ्वीना ઉપરના ચરમાતથી નીચેનો જે અરમાન છે, તે એક લાખ એંસી હજાર ચોજનની વિશાળતાવાળે છે અર્થાત્ એક લાખ એંસી હજારનો તે બાહલ્ય પિંડ છે. આ પ્રમ ણે સામાન્ય પણાથી રતનપ્રભાના ઉપરિતન અને અધસ્તન ચરમાનેનું અંતર બતાવી ને હવે વિશેષ પ્રકાર થી તેના ત્રણ કાંડનું અંતર પ્રગટ કરે છે, આમાં ગૌતમસ્વામીએ પ્રભુને એવું પૂછયું છે કે
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy