SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ ११० जीवामिगमस्त्र ___'एवं जाब अहे सत्तमा' एवं यावदधः सप्तमी। तथाहि-शर्कराममा खल भदन्त ! कालतः कियच्चिरं भवति ? गौतम ! न कदापि नाभूत्, न कदापि न भवति, न कदापि न भविष्यति, अपितु पूर्वमपि अभूत् वर्तमानेऽपि भवति। अनागतेऽपि भविष्यत्ये। ध्रुषा नियता शाश्वती अक्षया अव्यया अबस्थिता नित्या, इत्येवं रूपेण शर्कराप्रमात आरभ्य बालुकापमा धूमप्रभा पङ्कप्रपा तमामभा तमस्तमः प्रभासु शाश्वमादिकं प्रदर्शनीयम् इति सू० ॥९॥ ___ सम्पति-भतिपृथिवि विभाग उपर्यवस्वनचरमान्तयोरन्तरं प्रतिपादयितु. माह-'इमीसे गं' इत्यादि, ___ मूलम्-इमीले णं भंते ! रयणप्पभाए घुढवाए उवरिल्लाओ परिसंताओ हेठिल्ले चरिमंते एएणं केवइयं अवाधाए अंतरे पन्नत्ते ? गोयसा! असीउत्तरं जोयणलयसहस्सं अबाधाए अंतरे पन्नते। इमीसे णं भंते ! रयणप्पभाए पुढवीए उवरिल्लाओ चरिमंताओ खरस्ल कंडस्स हेठिल्ले चरिमंते एएणं केवइयं अबाधाए अंतरे पन्नते ? गोयमा! सोलसजोयणसहस्साई अबाघाए अंतरे पन्नत्ते। इमीसे णं भंते ! रयणप्पभाए पुढवीए _ 'एवंजाब अहे-सत्तमा' इसी तरह का कथन यावत् अधः सप्तमी प्रथिवी में कर लेना चाहिये जैसे-हे भदन्त ! झालझी अपेक्षा शर्केराप्रभा पृथिवी शाश्वत है या अशाश्वत है ? उत्तर में प्रभु कहते हैं हे गौतम! शर्करात्रमा पृथिवी किसी अपेक्षा शाश्वत है, और किसी अपेक्षा अशाश्वत है इत्यादि-रूप से जैसा कथन रत्नप्रभा पृथिवी के प्रकरण में किया गया है-वैसा ही वह सघ क.थन यहां पर भी कह लेना चाहिये और ऐसा ही यह कथन सातवों पृथिवी तक कहते जाना चाहिये । सू० ॥८॥ मावता नथी. 'एवं जाव अहे मृत्तमा' मा प्रमाणेनु ४थन यावत् अधःससभा પૃથ્વી પર્યરત કરવું જોઈએ. જેમકે હે ભગવન કાળની અપેક્ષાથી શર્કરામભા પૃથ્વી શાશ્વત છે? કે અશાશ્વત છે? આ પ્રશ્નના ઉત્તરમાં પ્રભુ ગૌતમસ્વામીને કહે છે કે હે ગૌતમ! શર્કરા પ્રભા પૃથ્વી કેઈ એક અપેક્ષાથી શાશ્વત છે અને કોઈ અપેક્ષાથી અશાશ્વત છે. ઈત્યાદિ પ્રકારથી જે પ્રમાણેનું કથન રન પ્રભા પૃથ્વીના પ્રકરણમાં કરવામાં આવ્યું છે, એ જ પ્રમાણેનું કથન અહિંયાં પણ કહેવું જોઈએ અને એ જ પ્રમાણેનું કથન સાતમી પૃથ્વી પર્યન્ત કહેવું नमे सू, दा
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy