SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ औपपातिक सूत्रे मूलमंते कंदमंते जाव परिमोयणे सुरम्मे पासाईए दरिसणिजे अभिरू पडिवे ॥ सू. ५ ॥ ४० ताना जनाना मूलम् - से णं असोगवरपायवे अण्णेहिं बहूहिं तिलएहिं बउलेहिंलउएहिं छत्तावेहिं सिरीसेहिं सत्तवण्णेहिं दहिवण्णेहिं लोहिं स्कन्ध-त्वक्- गाला-प्रबाल - पत्र - पुष्प - फल - बीजानामपि ग्रहणम्, ' परिमोयणे ' परिमोचनः – अनेकरथादिवाहनाना परिमोचन स्थापन यत्र स तथा, क्रीडाद्यर्थमागरथादयस्तत्र तिष्ठन्तीति भावः । ' सुरम्मे ' सुरम्यः - अतिशय - रमगीयः । ‘पासाईए’ प्रासादीयः - प्रसादाय हितः प्रसादीय: स एव, मनः प्रसन्नताहेतुभूतः 'दरिस णिज्जे ' दर्शनीयः - द्रष्टु योग्य: । ' अभिरुवे ' अभिरूप:- अभिमत रूप यस्य स तथा । 'पडिरूवे' प्रतिरूप - प्रति विशिष्टम् - असाधारण रूप यस्य स तथा ॥ मू०५|| टीका- ' से ण असोगवरपायवे ' इत्यादि । स खच्चशोकवरपादपः= पूर्ववर्जितः अशोकनामकः श्रेक्षः, अन्यैः बहुभिःबहुविधैर्वक्षैर्वेष्टितः तथाहि 'तिलएहिं ' , कदमते जाव परिमोयणे ) जो वृक्षों के निपयका वर्णन चतुर्थ सूत्रमें आया है, उस समस्त वर्णन से यह युक्त था । इसलिये यह भी [ सुरम्मे पासाईए दरिसणिज्जे अभिरू पडिरूवे ) सुरम्य, चित्ताह्नादक, दर्शनीय, अभिरूप एव विशिष्ट आसाधारण शोभा - सपन्न था ॥ सू ५ ॥ ' से ण असोगवरपायवे० ' इत्यादि ( से ण असोगवरपायवे ) यह सुन्दर अशोक वृक्ष ( अण्णेहिं बहूहिं ) अन्य अनेक प्रकारके वृक्षों से परिवेष्टित था, उनमे से कितनेक वृक्षोंके नाम ये है - (तिलएहिं बउलेहिं ) तिलक, वकुल ( लउएहिं छत्तोवेहिं सिरीसेहिं सत्तवण्णेहिं કરવામા આવેલુ છે એ સમસ્ત વર્ણનથી તે યુક્ત હેતુ તેથી તે પણ (सुरम्मे पासाईए दरिसणिज्जे अभिरूवे पडिरूवे) सुरभ्य, शित्ताइसाह, દર્શનીય, અભિરૂપ તેમજ વિશિષ્ટ અસાધારણ શાભા–સ પન્ન હતુ (સૂ ૫) ' से ण असोगवरपायवे ' त्याहि ( सेण असोगवरपायवे ) मा सुदुर अशो४ वृक्ष ( अण्णेहिं बहूहिं ) मन्य અનેક પ્રકારના વૃક્ષેાથી વીટળાએલુ હતુ તેમાથી કેટલાક વૃક્ષેાના નામ આ પ્રમાણે (तिलएहिं बउलेहिं ) तिसह, अमुल ( लउएहिं छत्तोवेहि सिरीसेहिं
SR No.009334
Book TitleAuppatiksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages868
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_aupapatik
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy