SearchBrowseAboutContactDonate
Page Preview
Page 836
Loading...
Download File
Download File
Page Text
________________ पोयूपपिणी टीका, शाम्रोपमहार ७२३ मूलम्-ओगाहणाए सिद्धा,भवतिभागेण होति परिहीणा। संठाणमणित्थस्थ, जरामरणविप्पमुक्काणं । सू० ११४ ॥ जत्थ य एगो सिद्धो, तत्थ अणता भवक्खयविमुक्का। अप्रोच्यने-यद्यपि कुलकरतुन्यमुञ्चत्त्व तपनानामिन्युक्त, तथापि पश्चातधनुमानता तस्या वाक्येन गरीरमकोचात् मनातेति नास्ति विरोध ॥ सू० ११३ ॥ टीका--'ओगाहणाए' इत्यादि । ओगाहणाए अवगाहनया मानगाहनया सिद्धा' सिद्धा, ‘भवत्तिभागेण' भवतिभागन-भवस्य-चरमभनगरीरस्य चरमशरीरसम्बन्धिन्या अवगाहनाया , निभागेन-तृतीयभागेन 'परिहीणा' परिहीना 'होति' भवन्ति । तेपा 'जरामरणविष्पमुक्काण जरामरणविप्रमुक्ताना सिद्धानाम् 'अणिस्थत्यं' अनित्थस्यम्-अमुना प्रकारणेती यम्, तत्र तिष्ठतीति-इत्यस्थम्, न इत्यस्यम्-अनित्यस्थम्-न केनचित्परिमण्डलादिलोकिकमस्थानन स्थित 'सठाण' मस्थान भवति ॥ स० ११४॥ टीका-तत्र सिद्धक्षेत्र सिद्धा देशभेदेन उतै कस्मिन् दशे तिष्ठन्तीत्यागहायामाह-'जत्य' इति । 'जत्य य' या च यत्रैव देशे, 'एगो सिद्धों एक सिद्धस्तिष्ठति, होती है तो भी उनमे ५०० धनुप-प्रमाणता उनके वृद्ध अवस्था में शरीर के सकोच से घटित हो जाती है । अन कोई विरोध नहा है ।।म ११३॥ 'ओगाहणाए सिद्धा' इत्यादि। (ओगाहणाए सिद्धा भवतिभागेण होति परीहीणा) सिद्ध अपने अतिमआरार-समधी अवगाहना के तृतीय भाग से हीन अवगाहनावाले होते है । (सठाणमणित्यत्य जरामरणविप्पमुक्काण) उनका आकार किसी परिमटल आदि लौकिक आकार से स्थित नहीं है, वे जन्म, जग एक मरण से सदा के लिये रहित हो जाते है ।। सू ११४॥ એમ હોય છે તે પણ તેઓમાં ૫૦૦ ધનુષપ્રમાણુતા તેમની વૃદ્ધાવસ્થામાં શરીરના એ કેચાવાથી ઘટીને થઈ જાય છે તેથી કઈ વિરોધ નથી (સૂ) ૧૧૩) 'ओगाहणाए सिद्धा' त्याह (ोगाहणाए सिद्वा भवत्तिभागेण होति परिहीणा) सिद्ध पोतानी २५१ગાહનાથી અનિમશરીર બધી અવગાહનાના ત્રીજા ભાગથી ઓછા થાય छ (सठाणमणित्यत्य जरामरणविप्पमुक्काण ) तमना २४२ ३६ परिभ उa આદિ લૌકિક આકાથી સ્થિત નથી તેઓ જન્મ, જરા તેમજ મરથી સદાયને માટે રહિત થઈ જાય છે(સૂ) ૧૧૪)
SR No.009334
Book TitleAuppatiksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages868
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_aupapatik
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy