SearchBrowseAboutContactDonate
Page Preview
Page 725
Loading...
Download File
Download File
Page Text
________________ ६२६ पडिणीया कुलपडिणीया गणपडिणीया आयरियउवज्झायाणं अयसकारगा अवण्णकारगा अकित्तिकारगा बहूहि असम्भावु व्भावणाहिं मिच्छत्ताभिणिवेसेहि य अप्पाणं च परं च तदुभयं च बुग्गामाणा चुप्पाएमाणा विहरिता बहूडं वासाई सामण्ण औपातिकत्रे 3 ' कुलपडिगीया' कुलप्रत्यनीका 'गणपडिणीया' गगनथनीस 'आयरियउबज्झायाणं अयसकारगा ' आचार्योपान्यायानामयशस्कारका, ' अण्णकारगा' अवर्णफारका = निन्दका 'अकित्तिकारगा ' अकीर्तिकारका, "" यहूहि असम्भावुभावणाि मिच्छत्ताभिणिवेसेहि य' बहीभिरसद्भावोद्भावनाभि मिथ्यात्वाभिनिवेशैश्च - असद्भावानाम्== अविद्यमानार्थानाम् असद्भावना = आरोपगास्ताभि तथा च- मिथ्याचाभिनिवेशैश्च = आशांतनाजनितैर्मिथ्याय्यमहै, 'अध्याण च परं च तदुभय च युग्गाहेमाणा' आत्मानं च परश्च तदुभयश्च व्युद्ग्राहयन्त = आशातनारूपे पापे नियोजयन्त, 'चुप्पाएमाणा' व्युत्पा दयन्त =आगातनारूप पापमुपार्जयन्त, 'विहरित्ता' विय, ' बहूइ वासाइ सामण्ण 1 1 1 (कुलपडिणीया) कुल के प्रत्यनीक, (गणपडिणीया) गण के प्रत्यनीक, (आयरिय-उवज्झायाण अयसकारगा अवण्णकारगा) आचार्य एव उपाध्यायों के अयशस्कारक, तथा अवर्णवादकारक- निंदाकरने वाले, (अकित्तिकारगा) अकीर्तिकारक, (बहूहिं असम्भावुभावणाहिं मिच्छत्ताभिणिवेसेहि य) अनेक असद्भावों की उद्भावना - दोषों के अभाव में भी दोषों को उनमें प्रकट करने से, मिध्यात्व के अभिनिवेशों - आशातनाजनित मिध्याग्रहों-से (अप्पाण पर च तदुभय च बुग्गामाणा बुप्पाएमाणा) अपने आपको एव दूसरों को तथा साथ में दोनों को आशातनारूप पाप में नियोजित करते हुए, स्वय भाशातना रूप ( उवज्झायपडिणीया ) उपाध्यायना विरोधी, (कुलपडिणीया) हुसना विरोधी, ( गणपडिणीया ) गणुना विरोधी, (आयरियउवज्झायाण अयसकारणा अवण्णकारगा) આચાય તેમજ ઉપાધ્યાયના અયશકારક, અવર્ણવાદકારક-નિદા કરવાવાળા, (अकित्तिकारगा) अडीर्तिः, तेथे (बहूहिं असव्भावुब्भावनाहिं मिच्छत्ताभि णिवेसेहि य) भने असहलायोनी उद्भावनाथी-घोषो न होय तेभा पशु होषो પ્રકટ કરવાથી, મિથ્યાત્વના અભિનિવેશોથી-આશાતનાજનિત મિથ્યા-આગ્ર हे!थी, (अप्पाण च पर च तदुभय च बुग्गाहेमाणा बुप्पाएमाणा) पोते पोताने तेभक બીજાને તથા બન્નેને સાથે જ આશાતનારૂપ પાપમા નિયેજિત કરતા કરતા,
SR No.009334
Book TitleAuppatiksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages868
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_aupapatik
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy