SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ - -- पीयूषयपिणी-दोष स १ चम्पावर्णनम् होत्था, रिथिमियसमिद्धा प्रमुइयजणजाणवया आडण्णतस्मिन काले तस्मिन ममरे अब मनम्यर्थे नृतीया प्रास्नौया काल्ममययोलोंकोतो पयायवे कय युगपनिर्देश । क्थ न या पुनरक्तिटोप । अत्र समाधानमाह-'काल' इति वर्तमानावसर्पियाधतुयांकरक्षण , ममयस्तु हीयमानल लग । यत्र काले मा चम्पाऽभूत् स कोगिको राजा चव, श्रीपर्दमानम्यामी च भगवान आसीत् । अथवा 'तेण' इति तृतीयैकवचनान्त-तेन काटेन तेन ममयेन हेतुमतेन मनसर्पिगीचतुर्थाऽऽरकलक्षगन उपलक्षिना चम्पानामिका नगर्ग आसीन । ननु सा नगरी मप्र यपि वर्तते तहिं औपपातिकमूत्रप्रापणासाहेऽपि 'आमीत् इनि ‘अग्नि इति वक्तव्यम्, तकदमुक्तम् आसीत् । इति चेत्, उच्यते--अवमर्पिणीचा कालस्य प्रस्तुतोपामग्रन्थनकाटे वर्णनीयचम्पानगरी ताहगी वक्ष्यमाणविशेषगविशिष्टा नाऽभूदिति · अस्ति' इत्यनुक्त्वाऽऽमीदियुतम् । चम्पापुरी वयेते-'ऋद्ध-स्थिमिय-समिटा सदन्तिमितममुद्रा ऋदा-विभवमानादिभिवृद्धिमुपगता, स्तिमिता-स्वपरचक्रभयरहिता, स्थिति यावत, समृदा धनधान्यसमेधिता एभिनिमि पदै कर्मचारयसमास , ऋद्रा चामौ स्तिमिता चासौ समृदा चेति तथा, विभवविस्तीर्गा प्रशान्तिसम्पना चेयर्थ , 'पमुडय-जण-जाणत्रया' प्रमुद्रितजनजानपदा, प्रमुदिता प्रमोद प्राता जना=नागरिका आनपदा -अशेपदेशवामिनो यस्या सा तथा, इष्टप्रभृतपिणी काल के चतुर्थ आरे में और हीयमान उस समय में चम्पा नाम की नगरी थी, उसमें कोणिक राजा राज्य करते थे, और भगवान विचर रहे थे। वह नगरी कैसी थी? इसका वर्णन करते है-वह नगरी (द्धि-स्थिमिय-समिद्धा)ऋद्ध-विभवण्य मयनादिका की विशिष्ट वृदि से सपन्नथी। स्तिमित-इममे निवास करने वाले लोगों को स्वचक और परचक्र का भय बिलकुल ही नहीं था। जनता यहा की मुख की नींद सोतीऔर मुख को नींद से उठती थी।समृदा~ यह नगरी अखड धन एव धान्य से सदा परिपूर्ण थी। (पमुइय-जण-जाणवया) इसीलिये यहा के समस्त नागरिक जन एव अशेप देशनिवामी माना सर्वदा आनठ मे मान ચોથા આરામાં અને હીયમાન તે સમયમાં ચા નામે નગરી હતી, તેમાં કેણિક રાજા રાજ્ય કરતા હતા અને ભગવાન મારા વિચારી રહ્યા હતા તે નગરી કેવી હતી ? તેનું વર્ણન કરવામાં આવે છે તે નગરી (દ્વિत्यिमिय-समिद्धा) ऋतु-विसवतेभर सपनाहिनी विशिष्ट वृद्धिधातनगमपन्न इता स्तिमित-तमा निवास १२वावोसन खयह तय पश्यना (AR ભય નહોતે ત્યાની પ્રજા સુખે નિદ્રા કરતી અને સુખે નિદ્રાથી ઉઠતી હતી સરા मा नगरी मम धन धान्यथा महा परिषु ती (पमुइय-अण-आणेवया)
SR No.009334
Book TitleAuppatiksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages868
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_aupapatik
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy