SearchBrowseAboutContactDonate
Page Preview
Page 540
Loading...
Download File
Download File
Page Text
________________ पीयूषवर्षिणी टीका व ५६ भगवतो धर्मदेशना - सव्वं णत्थिभावं णत्थित्ति वयड, सुचिण्णा कम्मा सुचिण्णफला भवति, दुचिणा कम्मा दुचिण्णफला भवंति, फुसड पुण्णपावे, 'जीनोऽस्त्यजीनोऽम्ति, पुण्यमस्ति, पापमस्ति' इत्यादिरूपेण वस्तुयथार्थम्वरूपनिरूपणमिति यावत, तम् 'अस्ति' इति कृत्वा वढति, यथा जीवत्वे सति जीव, अजीनत्वे सति अजीव इत्यादि । 'सव्व णत्थिभाव णत्यित्ति प्रयइ ' सर्व नाम्तिभाव नास्ताति वदतिसर्वं नास्तिभानम्-अजीववे सति अजीन, अपटले सति अपट इत्येवरूपो भागो नास्ति - भावस्त नास्तीतिपदेन वति । ' सुचिष्णा कम्मा सुचिष्णफला भवति' सुचीर्णानि कर्माणि सुचीर्णफलानि भवन्ति - सुचार्णानि - मु= प्रशस्ततया चीर्णानि पादितानि कर्माणि = दानादीनि सुचीर्णफलानि सुचाणं फल येपा तानि, सुचरितमूलकवात् पुण्यकर्म नन्धाद्रिफलनन्तीत्यर्थ । ' दुचिण्णा कम्मा दुचिष्णफला भवति दुखीर्णानि कर्माणि दुखीर्णफलानि भवन्ति दुखीर्णानि कुसितानी यर्य, दुखीर्णफलानि कुत्सित फलवन्ति-नरक - निगोद्रादिगमनादिफलदायकानि भवन्तीत्यर्थ | 'फुसइ पुण्णपाने' स्पृगति " नास्ति " इस रूप से कहता है । स्वसत्तारूप किया से युक्त का नाम अस्तिभाव है एन पररूप से असत्ता का नाम नास्तिभाव है । मतलन इसका यह है कि प्रत्येक पदार्थ स्व- द्रव्य, क्षेत्र, काल और भाव की अपेक्षा से ही अस्तित्यविशिष्ट है और पर- द्रव्य, क्षेत्र, काल, भान की अपेक्षा प्रत्येक क्रय नास्ति निष्टि है। इससे स्याद्वाद सिद्धान्त का कथन किया गया है | ( सुचिण्णा कम्मा सुचिण्णफला भवति) प्रास्तभावों से म्पादित दानादिक सत्कर्म पुण्य कर्म के जन्म करनेवाले होते हे । पुण्यकर्म का बन कराना ही इनका फल माना गया है। ( दुचिण्णा कम्प्रा दुचिष्णफला भवति) कुसितभावों से किये कार्य कुसित-नरकनिगोदादि- फलवाले होते है, अर्थात् कुत्सित कर्मों को करनेवाला અધા ભાવન નાસ્તિ (નથી) એ રૂપે કહે છે શ્વસત્તારૂપ ક્રિયાથી યુક્તનુ નામ અતિ-ભાવ છે તેમજ પરરૂપથી અમાનુ નામ નામ્તિભાવ છે આને મતલબ એ છે કે પ્રત્યેક પદાર્થ સ્વ-દ્રવ્ય, ક્ષેત્ર, ઢાલ તયા ભાવની અપેક્ષાથી જ અસ્તિત્વવિશિષ્ટ છે અને પર-દ્રવ્ય, ક્ષેત્ર, કાલ અને ભાવની અપેક્ષા તેજ પદાથૅ નાસ્તિત્વવિશિષ્ટ છે. આથી યાાદસિદ્વાંતનું કથન કરवाभा भावे छे (सुचिण्णा कम्मा सुचिण्णफला भनंति) प्रशस्तलापोथी सपाદિત દાન આદિ સત્કર્માં પુણ્ય તેમનુ બંધ કરવાવાળા થાય છે પુણ્યના અધ કરવા એજ એનુ ફળ કહેવામા આવ્યુ (दुचिण्णा कम्मा दुचिण्णफला अवति) मुत्सित लावोथी रेडा मुत्सित-नर- निगोह याहि इवाजा थाय छे, 1 ܕ ४५९
SR No.009334
Book TitleAuppatiksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages868
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_aupapatik
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy