SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ पीपयपिणी टीका ३० ध्यानभेदवर्णनम् पिता परभव पुत्र स तु भ्राता भनान्तरे । पुनस्तात पुन पुत्र प्राणिना गतिरीदृगी ॥२॥ मातापितृमहस्राणि पुत्रदारगतानि च । - माग्नुभृतानि यान्ति याम्यन्ति चापरे ||३|| कृच्छेशामेध्यमध्ये नियमिततनुभि स्थीयते गर्भनासे, कान्ताविश्लष्ट सन्यनिकरनियमे यौन चोपभोग | पिता परभवे पुत्रः, स तु भ्राता भवान्तरे । पुनस्तातः पुनः पुत्रः, प्राणिना गतिरीदृशी ||२| इस ममार म जीन की पर्याय एकसा शाश्वत नहा रहती है। जो इस भव में पिता होता है, नहा परभव म पुत्र वन जाता है, ए भवान्तर म भ्राता भी हो जाता है, पश्चात फिर पिता हो जाता है, फिर पुत्र हो जाता है । इस मार मे प्राणियों की ऐसा ही कुछ निचिन गति है ||२|| और भी कहा है मातापितृसहस्राणि पुत्रदारशतानि च । ससारेष्वनुभूतानि यान्ति यास्यन्ति चापरे ||३|| २९५ इस म्मार म इस जीन के हजारों माता और पिता बन चुके है, हजारो पुत्रफलन हो चुके हे । इस समय भी ये माता, पिता पुत्र और फल्न इस जानके है, और आग भी ये होग ||३||और भी कहा ह - कृणामे यम ये नियमिततनुभिः स्वीयते गर्भवासे, कान्ताविश्लेषदुःखव्यतिकरविषमे यौवने चोपभोगः । पिता परभवे पुत्र स तु भ्राता भनान्तरे । पुनस्तात पुन पुत्र, प्राणिना गतिरीदृशी ॥२॥ આ ઞ સારમા જીવની પર્યાય એક જેવી કાયમ રહેતી નથી જે આ ભવમા પિતા હોય છે તેજ પરભવમા પુત્ર થઇ જાય છે, તેમજ ભવાન્તરમા ભાઈ પણ થઈ જાય છે પછી પિતા થઈ જાય છે વળી પુત્ર થઈ જાય છે. આ સ સારમા પ્રાણિએની એવી જ ४ विचित्र गति है (२) दूरी पशु ज्छु छे ॐ मातापितृसहस्राणि पुत्रदारशतानि च । ससारेष्वनुभूतानि यान्ति यास्यन्ति चापरे ॥३॥ આ સ સારમા આ જીવના હારા માતાપિતા થઇ ચુકયા છે હજારો પુત્ર-લત્ર થઇ ચુકયા છે આ સમયે પણ એ માતા, પિતા, પુત્ર અને લત્ર આ જીવના છે, અને આગળ પણ આ માતા-પિતા આદિ આ જીવને થશે જ (૩) વળી કહ્યુ પણ છે
SR No.009334
Book TitleAuppatiksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages868
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_aupapatik
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy