SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ २०६ औपपातिक जहा-इत्तरिए य १ आवकहिए य २।से किं तं इत्तरिए ? इत्तरिए अणेगविहे पण्णत्ते, तं जहा-चउत्थभत्ते १ छहभत्ते २ अहमभत्ते रिक च-एतिष्ठति तच्छीटम् टयर, तदेव-इन्चरिकम्-अल्पकारिकम् , यथा श्रीमहावीरस्वामिनस्तीर्थे नमस्कारसहितप्रया यानकालादारभ्य पण्मासर्य-तम्, श्रीनाभेयतीर्थदरतीर्थे रवत्सरपर्यन्तम्-इति १ । 'आयफहिए य यात्र कयिका-यारत्-यदवधिर्मनुष्योऽयमिति मुरयन्यवहाररूपा कथा याक्कथा, तत्र भन याव कथिक-जीवनपर्यन्तग अनगनमिति । अनयोरित्चरिक पृच्छति-'से कि त इत्तरिए' अथ किन्तद इ-चरिकम् ', अस्योत्तरमाह'इत्तरिए अणेगविहे पण्णत्ते' इत्वरिकम् अनेकविध प्रज्ञपम्, 'त जहा'-तद्यथा-तानि यद्रूपाणि सन्ति तथा कथयति-'चउत्थभत्ते चतुर्थभक्तम्-एकोपनामरूपम् १ । 'छट्ठभत्ते' पष्ठभक्तम्-निरन्तरदिनद्वयोपनासरूपम्२ । 'अनुमभत्ते' अष्टमभक्त-निरन्तरदिनत्रयोपवासरूस्वामी के तीर्थ में इत्वरिक तप नमस्कारसहित नौकारसी प्रत्यारयान काल से लेकर छह मासपर्यन्त का कहा गया है। श्री आदिनाथ तीर्थकर के शासनमे इसकी मर्यादा नौकारसी से लेकर एकवर्ष पर्यन्त की या। शेप २२ तार्यकरों के शासनमे अष्टमास पर्यन्त इसकी अवधि यी । (से किं त इत्तरिए') इत्वरिक तप क्या है। उत्तर-(इत्तरिए अणेगविहे पण्णत्ते ) यह इत्वरिक तप अनेक प्रकार का कहा गया हे, (त जहा) वे प्रकार ये हैं(चउत्थभत्ते छठभत्ते अट्ठमभत्ते दसमभत्ते वारसभत्ते चउ-सभत्ते सोलसभत्ते अद्धमासियभन्ने मासियभत्ते दोमासियभत्ते तेमासियभते चउमासियभत्ते पचमासियभत्ते छम्मासियभत्ते) चतुर्थभक्त-एक उपवास, पष्ठमक्त-दो उपनास-निरन्तर-लगातार दो दिन का उपवास, अष्टमभक्त-निरन्तर तीन दिन तक उपवास, दगमभक्त-चार-उपपास-लगातार સ્વામીના તીર્થમા ઈવરિક તપ નમસ્કારસહિત–નીકારકી પ્રત્યાખ્યાનકાલથી લઈને છ માસ સુધીનુ કહેવુ છે શ્રી આદિનાથ તીર્થ કરના સમયે તીર્થમા તેની મર્યાદા નૌકારસીથી લઈને એક વર્ષ સુધીની હતી બાકીના ૨૨ તીર્થ - शना तीथमा ८ भास सुधानी तनी अवधि हुती (से किं त इत्तरिए' ) प२ि४ तपशु छ ? उत्तर-( इत्तरिए अणेगविहे पण्णत्ते) l प२४ त५ भने ४ारनु ४९ छ, (तजहा) ते माम छ (चउत्थभत्ते उद्धभत्ते अटुम भत्ते दसमभत्ते पारसभत्ते चउद्दसभत्ते सोलसभत्ते अद्धमासियभत्ते मासियमभत्ते दोमासियभत्ते तेमासियमभत्ते घउमासियमभत्ते पचमासियभत्ते छम्मासियभत्ते) ચત-ભક્ત એક ઉપવાસ, વૃષ્ઠભક્તએ ઉપવાસ-નિરન્તર–લગાતાર બે દિવ સનો ઉપવાસ, અષ્ટમભત-એક સાથે ત્રણદિવસનો ઉપવાસ–ત્રણ ઉપવાસ, દશમ
SR No.009334
Book TitleAuppatiksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages868
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_aupapatik
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy