SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ पीयूषवर्षिणी-टीका व २७ भगवदन्तेवासिवर्णनम् १८९ प्रतिलेखनाप्रमार्जनादिसमयोक्तक्रियाकलापपुर सर जयनासनादि विधेयम्, तत शयनासननिक्षेपादानादिषु स्वेच्छया चेष्टापरिहारेण नियता = शास्त्रनियमानुसारिणी या कायचेष्टा सा द्वितीयेति । उक्त च-उपसर्गप्रसङ्गेऽपि कायोत्सर्गपो मुने । स्थिरीभाव गरीरस्य कायगुप्तिर्निगद्यते ॥१॥ शयनासननिक्षेपादानसक्रमणेषु च । स्थानेषु चेष्टानियम कायगुप्तिस्तु सा परा ॥ २ ॥ इति|| तया युक्ता । 'गुत्ता' गुप्ता - अशुभयोगनिग्रहो गुप्तिस्तया युक्ता, ' गुतिंदिया ' गुप्तेन्द्रिया - गुप्तानि - असयमस्थानेम्य सुरक्षितानि - इन्द्रियाणि यैस्ते गुप्तेन्द्रिया, 'गुत्तअथवा भूमि आढिकी प्रतिलेसना एव प्रमार्जन करते समय जो अपनी इच्छानुसार शारीरिक चेष्टाओं का परित्याग करना है, एव गुरु आदि की आज्ञानुसार शयन, आसन, निक्षेपण एव आदानादिक में कायचेष्टा का नियमन करना है वह दूसरी कायगुति है । कहा भी है- उपसर्गप्रसगेऽपि, कायोत्सर्गजुषो मुनेः । स्थिरीभावः शरीरस्य, काय गुप्तिर्निगद्यते ॥ १ ॥ शयनासन निक्षेपा, दानसक्रमणेषु च। स्थानेषु चेष्टा नियमः कायगुप्तिस्तु सा परा ||२|| श्लोकों का अर्थ ऊपर लिये भावके अनुसार है । ये साधुजन कायगुनि के आराधक थे । अत एव ( गुत्ता ) अशुभ योग के निग्रहरूप गुप्ति से ये मुनिजन युक्त थे । ( गुतिंदिया ) असयमस्थानों से इन्द्रिया को सुरक्षित रसनेनाले थे, इसलिये इन्हें गुप्तेन्द्रिय कहा गया है । ( गुत्तवभयारी ) नौ નિવૃત્તિરૂપ પહેલી કાયગુપ્તિ છે. ગુરુને પૂછીને શારીરિક ક્રિયાઓની (શૌચાદિની) નિવૃત્તિના સમયે અથવા ભૂમિ આદિની પ્રતિલેખના તેમજ પ્રમાના કરવાના સમયે જે પેાતાની ઈચ્છાપ્રમાણે શારીરિક ચેષ્ટાઓને પરિત્યાગ કરવાના छे, तेमन गुरु भाहिनी आज्ञा अनुसार शयन, आसन, निक्षेपणु, तेभन દાનાદિકમા કાયચેષ્ટાનુ નિયમન કવાનુ હાય છે, તે બીજી કાયગુપ્તિ છે ४- उपसर्गप्रसङ्गेऽपि, कायात्सर्गजु मुने । स्थिरभान शरीरम्य, काय गुप्तिर्निगद्यते ॥ शयनासननिक्षेपा, - दानसक्रमणेषु च । स्थानेषु चेष्टानियम कायगुप्तिस्तु सा परा ॥ શ્વેાકેાના અર્થ ઉપર લખેલા ભાવ પ્રમાણે છે તે સાધુજને કાયગુપ્તિના माराध हुता भाटेन ( गुत्ता) अशुभयोगना निवड३५ शुतिथी ते भुनिने युक्त उता (गुतिंदिया) असयभना स्थानोथी द्रियाने सुरक्षित राभवावाजा
SR No.009334
Book TitleAuppatiksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages868
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_aupapatik
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy