SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ १५९ पीयूषपिणी टीका स २४ भगयदन्तेयासियणनम् यागा मनोऽस्थिनवस्तुन मामान्यता प्राहिका मजुमति । सम्पूर्णे मनुजक्षेत्रेऽरोपविशेषवस्तुमाहिका विपुलमति । पिपुलमतिनामफलन्निविशेषारिग इति भाव । 'विउव्वणिहिपत्ता' णिर्दिप्राप्ता -पिपुर्वगा-चैक्रियकग्गलपि सैव ऋदि , ता प्राप्ता ये ते तथा ।' निर्व' विक्रियाम् इति पारिभाषिक सौत्रो धातु , अस्माद्धातोयुच्प्रत्यये पिकुर्वणा, नानारूपा निक्रिया- रचने यथ, वाह्यङ्गलान भवधारगीयशरीरानपगाढक्षेत्रप्रदेशवर्तिना क्रियममुद्धातेन गृहीवा एका विकुर्वगा क्रियते, एवम् आभ्यन्तरपुङ्गा भवपारिणीयेनौदारिकेण वा शरीरेण ये क्षेत्रप्रदेशमवगाढास्तेष्वेव ये वर्तन्ते तान् गृहीना विज्ञेया । एव वाद्यान्तरपुद्गल्योगेन तृतीया विकुर्वगा वाया। म्यानाड्गमूत्रे-(३ ठा १३०) सविस्तर वर्णिता । 'चारणा' चारणा -चरण गमनम् अतिशययुक्तमस्ति येपा ते चारणा , 'ज्योम्नादिभ्योऽग्' इति पागिनिमूत्रान्मत्वर्थीयोऽण्प्रयय । आकाशगमनागमनरूपलधिसम्पन्ना इत्यर्थ । ते द्विविधा -विद्याचारणा, जयाचारणाश्च । नत्र विद्या-पूर्वगतपिपक्षितश्रुतज्ञानाश , तदभ्याससमये पष्ठपष्ठनिरन्तवज्ञान होता है, एव सम्पूर्ण मनुप्यक्षेत्र में वर्तमान समस्त वस्तुओं चादर पदार्थों को विशेषरूप से जाननेवाला विपुलमतिमन पर्यवज्ञान होता है। कितनेक वैक्रिय-लन्धि के धारी ये । वैशियलन्धि अनेक प्रकार की होती है। इस ऋद्धि के धारी मुनिजन अनेक प्रकार से अपन शरीर की विकुर्वणा कर लेते है। इसका विशेप वर्णन स्थानाग सूत्र के तृतीय ठाणे के प्रथम उदेशक में किया गया है। कितनेक चारगलन्धि के धारक थे। चारगलन्धि के धारी मुनिजना का गमन अतिशयसपन्न होता है । इस सद्वि के धारक मुनियों का गमनागमन आकाश में होता है। चारणद्धिधारी मुनिजन दो प्रकार के होते हैं- एक विद्याचारण, दूसरे जघाचारण । १४ पूर्ती मे विवक्षित श्रुतज्ञान સમસ્ત વસ્તુઓ બાદર પદાર્થોને વિશેષરૂપે જાણવાવાળા વિપુલમતિ-મન પર્યવજ્ઞાન થાય છે કેટલાએક વયિલબ્ધિના ધારક હતા વૈક્રિયલબ્ધિ અનેક પ્રકારની થાય છે એ ઋદ્ધિના ધારક મુનિજને અનેક પ્રકારથી પિતાના શરીરની વિમુર્વણ કરે છે આનુ વિશેષ વર્ણન સ્થાનાગ સૂત્રના તૃતીય ઠાણા પ્રથમ ઉદ્દેશકમાં કરેલ છે કેટલાક ચારણલબ્ધિના ધારક હતા ચારણલબ્ધિના ધારક મુનિજનેનુ ગમન અતિશયસ પન્ન હોય છે આ ઋદ્ધિના ધારમુનિઓનું ગમનાગમન આકાશ માગે થાય છે ચારણ-ક્ષદ્ધિધારી મુનિજન બે પ્રકારના થાય છે-એક વિદ્યાચારણ અને બીજા જ ઘાચારણ ૧૪ પૂર્વેમાં વિવક્ષિત શ્રુતજ્ઞાનનું અશ વિધા
SR No.009334
Book TitleAuppatiksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages868
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_aupapatik
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy