SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ १९४ औपपातिकत्रे " अंजण- निउणो-वय- मिसिमिसंत-मणि रयण-मंडियाओ पाउयाओ ओमुयइ, ओमुत्ता अवहद्दु पंच रायककुहाई, तंजहा-खग्गं १, छत्तं २, उप्फे ३, वाहणाओ ४, बालवीयणं ५ । एगसाडियं रिट्ठ- अजण- निउगोत्रिय - मिसिमिसंत- मणि- रयण-मडियाओ' चेहर्य-चरिष्टरिष्टथ-जन- निपुणाऽनरोपित - चिकिचिकायमान- मणिरत्न- मण्डिते, तन-परिष्टानि = श्रेष्ठानि बैडुर्याणि रिष्टानि अञ्जनानि - एतन्नामकानि रत्नानि ययो पादुकयोस्ते धैर्य-चरिष्टरिष्टाञ्जने, वैर्यादिभिश्वितिते इत्यर्थ, पुन ' निपुणावरोपित - चिकिचिकायमानमणि - रत्न- मण्डिते - निपुणेन = शिल्पकलाकुशलेन अनरोपितानि=परिकर्मितानि - सस्कारितानि यथास्थानजटितानि यानि चिकचिकायमानानि = चाकचिक्यमयानि मणिरत्नानि तैर्मण्डिते, तत पदद्वयस्य कर्मधारय, अवमुच्य, 'अनहद्दु पच रायककुहाइ ' अपहृत्य पञ्च राजककुदानि - अवतार्थ पञ्चमख्यकानि राजचिह्नानि, तान्येव पृथक् परिसख्याति-तथथा - तानि - इमानि १' खग्र्ग' सङ्ग त्यजति, २ - 'छत्त ' छत्र-जहाति । ३ - उप्फेस - मुकुटम् - अवतारयति, ४ वाहणाओ - उपानहौ, पूर्वपरित्यक्ते पादुके अत्र ' वाहणाओ ' इति पदेन गृह्येते त्यजति । ५--' वालवीयण लिय-वरिटू-रि-अजण-निउणो विय- मिसिमिसत-मणि-रयण-मडियाओ पाउयाओ ओमुयइ ) नीचे उतर कर इन्होंने फिर दोनों पैरों से पादुकाऍ उतारों, ये पादुकाएँ श्रेष्ठ वैदुर्य, रिष्ट एव अजन नाम के रत्नों से खचित थीं, तथा शिल्पकला कुशल ऐसे कारीगरा द्वारा यथास्थान निवेशित चमकते हुए अनेक रत्नों से मंडित था । ( ओमुत्ता अवहट्टु पच रायककुहाइ ) पादुकाएँ उतारने के बाद इन्होंने पाच राजचिह्नों का भी परित्याग कर दिया। वे पाच गजचिह्न ये है - ( सम्ग छत्त उप्फेस वाणाओ वालवीयण ) खर्गे, छन, उप्फेस = मुकुट, दोनों पैरों के जूते - पादुकाएँ अजण-निडणो-विय - मिसिमिसत-मणि- रयण-मंडियाओ पाउयाओ ओमुयइ) नीचे ઉત્તરીને પછી તેમણે મને પગમાંથી પાદુકાઓ ઉતારી નાખી, એ પાદુકાઓ શ્રેષ્ઠ વૈર્ય, રિષ્ટ તેમજ અજન નામના રત્નોથી જડેલી હતી તથા શિલ્પકલામા કુશળ એવા કારીગરો દ્વારા યથાસ્થાન એસાડેલા ચમકાર મારતા અનેક રત્નાથી તે શૈાભિત હતી ( ओमुत्ता अवहट्टु पच रायककुहाइ ) पाहुनओ ઉતાર્યા પછી તેમણે પાચ રાજચિહ્નોના પણ પરિત્યાગ કર્યું તે પાચ arka zu yığ, dal-(um sa cher argument arezitan) છત્ર, ઉફેસ-મુકુટ, ખન્ને પગના જેડા-પાદાએ તેમજ ચામર પછી
SR No.009334
Book TitleAuppatiksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages868
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_aupapatik
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy