SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ सुधर्म-जम्बू-प्रश्नोत्तरवर्णनम् तथथा-(१) जालिः (२) मयालिः (३) उपजालिः (४) पुरुपसेनः (५) वारिपेणश्च (६) दीर्धदन्तश्च (७) लष्टदन्तश्च (८) वेहल्लः (९) वैहायसः (१०) अभयोऽपि च कुमारः ।। मू० २ ॥ टीका-'तए णं से' इत्यादि ततः जम्बूस्वामिपृच्छानन्तरम् सम्यस्य भगवत्कथितार्थवाचना मूलागमरूपेण जिनगासनेऽधुना प्ररर्तमाना विचते सः, सुधर्मा मुधर्मतिनाम्ना प्रसिद्धः अनगार:-मुखसमाधिना साधनां नवकल्पविहारमर्यादातिक्रमप्रतिषेधानियतबासरहितः, जम्बूम्-जम्बूनाम्ना प्रसिद्धं, जिनवचनपीयपपिपानम् अनगारं-नियतवासरहितं संयमिनम् एवम् वक्ष्यमाणप्रकारं बचनम् अवादीत-उक्तवान हे जम्बूः ! यावत्-उक्तगुणवता संप्राप्तेन-मुक्तिं लब्धवता श्रमणेन भगवता महावीरेण नवमस्याङ्गस्य, अनुत्तरोपपातिकदगानाम् अनुत्तरोपपातिकदशाङ्गस्य त्रयो वर्गाः प्रज्ञप्ता: कथिताः । अध्ययनसमूहो वर्गः । 'तए णं से' इत्यादि । यहां प्रथम सुधर्मा स्वामी कैले हैं ? इसका कुछ वर्णन किया । जाता है । जिन्हों ने भगवान के द्वारा कही हुई अर्थरूप वाणी को मूलागम रूप से ग्रथित किया है, जो श्रेष्ठ धर्म को मानने वाले सुधर्मा नाम से प्रसिद्ध है। यहाँ सुधा स्वामी को अनगार विशेपण से क्यों सम्बोधित किया गया है ? वह कहते हैं-जो सुखसमाधिमें रहते हुए विहार के नव कल्पों की मर्यादा का उलङ्घन न कर के नियतवासरहित अर्थात् एक निश्चित स्थान पर स्थायी रूप से न रहकर पवनसमान अप्रतिवन्ध-विहार करते रहते हैं, उन्हें अनगार कहते हैं। जस्स्वामी कैसे हैं ?-जंबू स्वामी जिन वचनामृत के अलन्त 'तए णं से प्रत्याहि. સુધમાં સ્વામી કેવા છે તેનું શેડુ વર્ણન અહીં કરવામાં આવે છે – જેમણે ભગવાન દ્વારા કહેલી અર્થરૂપ વાણને મૂળાગમ રૂપે ગ્રથિત કરી છે, જે શ્રેષ્ઠ ધર્મને માનવાવાળા સુધર્મા નામથી પ્રસિદ્ધ છેઅહિં સુધર્માસ્વામીને અણગાર વિશેષણથી શા માટે સોધિત કરેલ છે તે કહે – અણગાર-સુખ સમાધિ રહેતાં વિહારના નવ ની મર્યાદા ઉદલ ઘન ન કરી નિયતવાસરહિત અર્થાત એક નિશ્ચિત સ્થાને સ્થાયીરૂપ ન રહેતાં પવન સમાન અપ્રતિબન્ધ વિહાર કરતા રહે, તેને અણગાર કહે છે. જંઘવામી કેવા છે?– જંબૂ
SR No.009333
Book TitleAnuttaropapatik Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_anuttaropapatikdasha
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy