________________
. श्री अनुत्तरोपपातिकसूत्रे यतनाथ मुखवस्त्रीं, बध्नाति सदोरकां मुखे नित्यम् । यो मुक्तरागदोपो, वन्दे तं गुरुवरं शुद्धम् ॥२॥ अनुत्तरोपपातीय,-सूत्रटीकाऽर्थवोधिनी ।
भव्यानां सुखबोधाय, घासीलालेन तन्यते ॥३॥ धरते सदोरकवस्त्रिका मुख पर अहिंसा के लिये ।
करूणासुधामय चिन्त जो धरते सदा सबके लिये । रागदोपविहीन गुरुवर-शुद्ध-पदपायोजमें
मकरन्दपाधिमिलिन्द तुल्य प्रणाम राजे ओजमें ॥२॥ अनुत्तरोपपातिकरसूत्रकी टीका शुभार्थवियोधिनी
अल्पज्ञ जलताके लिये सुगमार्थ भावविकाशिनी ।। करते सुनिव्रत सक्त "घासीलाल" यह कृति यत्नसे
उपकृत कृतज्ञ सुवुद्धिजन होंगे महा इस रत्नसे ॥३॥
इहानुत्तरोपपातिकमूने भगवता यस्य यस्य विपयस्य वर्णनमकारि तस्य तस्य नाम संक्षेपतस्तावन्निर्दिशामः।
एतद्विषये नन्दिश्त्रे यथा-राजगृहादीनि नगराणि, तत्र तत्रावस्थितानि __ (२) जो जीवोंकी रक्षा अर्थात् यतनाकेलिये मुखपर सदैव डोरे सहित मुखवस्त्रिका बांधते हैं, तथा जो रागदेपसे रहित हैं, ऐसे निर्मल आचारको पालनेवाले सुगुरुको मैं नमस्कार करता हूँ ॥२॥
(३) में "घासीलाल" मुनि अव्यजीवोंके सुखपूर्वक ज्ञान प्राप्ति के लिये श्री अनुत्तरोपपातिकसूत्रकी अर्थबोधिनी टीका घनाता हूँ ॥३॥
उपरोक्त श्लोकों में मङ्गलाचरण तथा विषय, सम्बन्ध, प्रयोजन और अधिकार ये मुख्य पांच बातें बताई हैं, जो कि प्रत्येक ग्रन्थमें आवश्यक हैं ।
(૨) જે ઓની રક્ષા અર્થાત્ યતનામાટે દેરા સહિત સદા મુખવસ્ત્રિકા મુખપર બાંધે છે, તથા જે રાગ દ્વેષથી રહિત છે એવા નિર્મળ આચાર પાળવા વાળા ગુરુને હું નમસ્કાર કરૂ છુ. (૨)
(૩) “હું ઘાસીલાલ મુનિ ભવ્ય જીને સુખપૂર્વક જ્ઞાન–પ્રાપ્તિને માટે શ્રી 'मनुत्तशेषपाति: सूत्र'नी 'ममाधिनी' : नाj छु (3)
ઉપરકત કેમાં મંગલાચરણ તથા વિષય, સમ્બન્ધ, પ્રોજન અને અધિકારી, એ મુખ્ય પાચ વાતો બતાવી છે. જો કે પ્રત્યેક ગ્રંથમાં તે આવશ્યક છે.