SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ अर्थबोधिनी टीका वर्ग ३ मुनक्षत्रादि नवकुमारवर्णनम् थावच्चापुत्तस्स सरिसं, वेहल्लस पिया करेइ। छम्मासा वेहल्लए । नव धणे । सेसाणं वहुवासा । मासियाए संलेहणाए लव्वटसिद्धे विमाणे । सव्वे महाविदेहे सिन्झिस्संति ५। एवं खलु जंबू! समणेणं भगवया महावीरेणं आइगरेणं, तित्थगरेणं, लयंसंबुद्धेणं, पुरिसुत्तमेणं, पुरिससीहेणं, पुरिसवरपुंडरीएणं, पुरिलवरगंधहथिएणं, लोगुत्तमेणं, लोगनाहेणं, लोगहिएणं, लोगपईवेणं, लोगपजोअगरेणं, अभयदयेणं, ऋचुदयेणं, मग्गदयेणं, सरणदयेणं, जीवदयेणं, वीहिदयेणं, धस्सदयेणं, धस्सदेसएणं, धम्मनायगेणं, धस्ससारहिएणं, धम्मवर चाउरंतचकवहिएणं, दीवो-ताणं-सरणगइ-पइटेणं, अप्पडिहयवरनाणदंसणधरेणं, वियहछउमेणं, जिणेणं, जावएणं, तिण्णेणं, तारएणं, वुद्धणं, वोहएणं, मुत्तेणं, सोयगेणं, सब्वन्नुणा, सव्वदरिसिणा, सिवमयलमस्यमणंतमक्खयसव्वावाह-सपुणरावित्तिसिद्धिगइनामधेयं ठाणं संपत्तेणं अणुत्तरोववाइयदसाणं तच्चस्ल वग्गस्स अयमहे पण्णत्ते ॥ सू० ४२ ॥ ॥ तइओ बग्गो समत्तो ॥ __छाया-यदि खलु भदन्त उत्क्षेपकः। एवं खलु जन्यः ! तस्मिन् काले तस्मिन् समये काकन्यां नगर्या भद्रा नाम सार्थवाही परिवसति, आढया। तस्या भद्रायाः सार्थवाह्याः पुत्रः सुनक्षत्रो नाम दारकोऽभवत् । अहीन० यावत्सुरूपः पञ्चधात्रीपरिक्षिप्तो यथा धन्यस्तथा मुनक्षत्रोऽपि निर्गतः, यथा स्थापत्यापुत्रस्य तथा निष्क्रमणं, यावत् अनगारो जात र्यासमिता यावद् ब्रह्मचारी । __ततः मुनक्षत्रोऽनगारो यस्मिश्चैव दिवसे श्रमणम्य भगवनो महावीरस्यान्तिके सुण्डो यावत्मवजितस्तस्मिश्चैव दिवसे अभिग्रहं तथैव यावद् चिलमिवाहारयति, संयमेन यावद् विहरति, बहिर्जनपदविहारं विहरति । एकादगाझान्यबीते, संयमेन नागऽऽत्मानं भावयन विहरति ।
SR No.009333
Book TitleAnuttaropapatik Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_anuttaropapatikdasha
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy