SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ अर्थबोधिनी टीका वर्ग ३ धन्यनामाणगार संस्तारक वर्णनम् १३३ ज्झथिए, चिंतिए, कप्पिए, पत्थिए, सणोगए संकपे ससुप्पजत्था । एवं खलु अहं इसेणं ओरालेणं जहा खंदओ तहेव चिंता आपुच्छणं थेरेहिं सद्धिं विउलं दूरुहइ, मासिया संलेहणा, नवमास परियाओ, जाव कालमासे कालं किच्चा उड्टं दूरं वीवत्ता सिद्धे विमाणे देवत्ताए उबवण्णे, थेरा तहेव. ओयरंति, जाव इसे से आयारभंडए ॥ सू० ४० ॥ , छाया—ततस्तस्य धन्यस्यानगारस्यान्यदा कदाचित् पूर्वरात्रापररात्रकाले धर्मजागरिका जाग्रतः अग्रमेतद्रूपक आध्यात्मिकः, चिन्तितः, कल्पिनः प्रार्थितः, मनोगतः संकल्पः समुदपद्यत - एवं खलु अहं अनेन उदारेण यथा स्कन्दकस्तथैव चिन्ता आमच्छ्नं, रथविरैः सार्द्धं विपुलं दृगेहति । मासिकी संलेखना, नत्रमासपर्यायः यावत्कालमासे कालं कृत्वा ऊर्ध्वचन्द्रमः- यावत् - नवग्रैवेयकविमानमस्तटे ऊर्ध्व दूरं व्यतिव्रज्य सर्वार्थसिद्धे विमाने देवत्वेन उपपन्नः । स्थविरास्तथैवावतरन्ति यावत् - इमानि तस्याचारभाण्डकानि ॥ ० ४० ॥ टीका- 'तए णं तस्स' इत्यादि । तदनन्तरं तस्य धन्यनाम्नोऽनगाररय धन्यदा=अन्यस्मिन् समये कदाचित् पूर्वरात्रापररात्रकाले = रात्रेरपरभागे धर्मजागरिकां जाग्रतः=धर्मजागरणं कुर्वतः अयमेतद्रूपः = त्रक्ष्यमाणप्रकार आध्यात्मिकः= आत्मवियो विचारो वृक्षस्याड्कुर इव संजातः १ तदनु चिन्तितः = पुनःपुनः तप की आराधना करनेके बाद धन्य अनगारने क्या किया वह बतलाते हैं- 'तए णं तस्स ' इत्यादि उसके बाद एक समय रात्रि के अपर भाग (चौथे प्रहर) में धर्म जागरणा करते हुए उन धन्यकुमार अनगार के हृदय में इस प्रकार वृक्षाकुर के समान 'अध्यात्मिक' अर्थात् आत्मविषयक विचार अङ्कुरित हुआ । फिर ' चिन्तित ' अर्थात् चारम्वार स्मरणरूप वह તપની આરાધના કર્યા પછી અણુગારે શુ કર્યું ?, તે ખતાવે 'तए णं तस्स' इत्याहि. તે પછી એક સમયે રાત્રિના અપર-ભાગ (ચાયા પહેાર ) મા ધમ ાગરણુ કરતા ચકા તે ધન્યકુમાર અણુગારના હૃદયમાં આ પ્રકારે વૃક્ષાકુર સમાન આધ્યાત્મિક’ અર્થાત્ આત્મવિષયક વિચાર અકુરિત થયા ફ્રી ‘ચિન્તિત' અર્થાત્ વાર વાર મરણુ
SR No.009333
Book TitleAnuttaropapatik Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_anuttaropapatikdasha
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy