SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ १२८ श्री अनुत्तरोपपातिकदशाङ्गसूत्रे नहि भवइ सुहं जं, कप्पवच्छस्स मूले, न खलु सुरणवीए, णावि चिंतामणीणं । तदणूवमसुहं जं,-दसणा एव लभ, जयइ मुणिवरो सो, धन्ननामाणगारो ॥६॥ उजु-मिउ-हियओ जो, कम्मुणो णिज्जरो जो, चरणकरणसत्तो, गुत्तिगुत्तोऽपमत्तो । समिइसमिअ उज्ज,-सत्तसत्तिप्पहावो, जयइ मुणिवरो सो, धननामाणगागे ॥७॥ पविदलियकुबोहो, पत्तसम्ममुवोहो, समगुणविमलासो, सिद्धिमग्गेगलासो । अणुवहयविहारो, सत्तसत्तेगसारो, जयइ मुणिवरो सो, धननामाणगारो ॥८॥ ( अनुष्टुववृत्तम् ) सदोरमुहपोयरस, सबजीवहिएसिणो । णमो धानाणगारस्स, तवसजमधारिणो ॥९॥ । संस्कृतच्छायायां धन्यनामानगाराष्टकम् । (मालिनीवृत्तम् ) तपसि कृतरतियः, पष्ठके सर्वकालं, प्रतिनियततया यत् , पारणाऽऽचाम्लतोऽपि । इति दृढतरभावाद, भावितात्मा प्रशान्तो, जयति मुनिवरोऽयं, धन्यनामाऽनगारः ॥१॥ :: धन्य अणगारका अष्टक :: षष्टक तपस्या में परायण शान्त-मानस सर्वदा व्रत के अनन्तर अमिल से पारण-विधायक जो मुदा ॥ दृढ भाव से हैं उद्यमी शुभ भावना में अटल हो अनगार मुनिवर धन्य नामा की सदा जय अचल हो ॥१॥ અથ ધન્યનામા અણુગરનું અષ્ટક આદરી છઠ છઠ તપસ્યા, સર્વ કાલે વિહરતા, કરી પારણે આવેલ રસહીન, શાત મૂર્તિ વિચરતા, દઢ ભાવથી તપ ઉદ્યમી, શુભ ભાવનામાં મગ્ન , જય હે અણગાર એવા, ધન્ય મુનિવર તણે છે ૧ છે
SR No.009333
Book TitleAnuttaropapatik Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_anuttaropapatikdasha
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy