SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ ९४ श्री अनुत्तरोपपातिकदशागसत्रे छाया-धन्यस्य खलु अनगारस्य पादयोरिदमेतद्रपं तपोरूपलावण्यमभवत् , तद्यथानामकम्-शुकछल्लीति वा, काष्टपादुकेति वा, जरत्कोपानदिति वा, एवमेव धन्यस्यानगारस्य पादौ शुप्को, रूक्षी, निमासौ अस्थिचर्मशिरातया मनायेते नो चैव खलु मांसगोणिततया ॥१० १६।। टीका-'धण्णस्स णं' इत्यादि । धन्यनाम्नोऽनगारस्य चरणयोरेवं रूपलावण्यं, रूपम्-आकारः, लावण्यं चाकचिक्ययुक्तः कान्तिविशेपः तपःप्रभावात्संजातं, यथा-शुष्कळल्ली-शुष्कवृक्षत्वक, यथा वा काष्ठपादुका, जीर्णोपानद् वा, एवमेव धन्यनामानगारस्य पादौ शुष्को रूक्षौ मांसरहितौ केवलमस्थिचमगिराभिः प्रज्ञायमानौ, नैव मांसशोणिताभ्यां तस्य पादौ विज्ञायते ।मु०१६॥ मूलम्-धण्णस्स णं अणगारस्स पायंगुलियाणं अयमेयारूवे० से जहाणामएकलसंगलियाइ वा, मुग्गसंगलियाइ वा, माससंगलियाइ वा तरूणिया छिपणा उण्हे दिण्णा सुक्का समाणी मिलायमाणी२ चिटुति, एवामेव धण्णस्स पायंगुलियाओ सुकाओ जाव सोणियत्ताए ॥सू० १७॥ छाया-धन्यस्य खलु अनगारस्य पादाङ्गुलिकानामिदमेतद्रूपं०, तद्यथा अव धन्यकुमार अनगार के तीव्र तप के प्रभाव से देदीप्यमान-कान्तियुक्त-शरीर का वर्णन किया जाता है-'धण्णस्स णं' इत्यादि। धन्यकुमार अनगार के चरण (पाव) तप के कारण सूखे वृक्ष की छाल, काप्टपादुका अथवा जर्जरित उपानह (जूते) के समान शुष्क, रूक्ष एवं मांसरहित हो गये वे, केवल हड्डी, चमडा तथा नसों की जाल से ही उनके चरण दष्टिगोचर होते थे, परन्तु उनमें मांस तथा रक्त बिल्कुल नहीं थे ॥ सू० १६ ॥ . હવે ધન્યકુસાર અણુગારના તીવ્ર તપના પ્રભાવે દેડીયમાન કાન્તિયુકતशरीनु वर्णन राय छ- “धण्णस्स गं'त्या. ધન્યકુમાર અણગારના ચરણ (પગ) તપને કારણે સુકાઈ ગએલા વૃક્ષની છાલ, કાષ્ટપાદુકા અથવા જર્જરિત પગરખાં સમાન શુષ્ક, રૂક્ષ અને માંસરહિત થઈ ગયા હતા, કેવળ હાડકા ને ચાંમડા તથા નસેના જાળથીજ તેઓનાં ચરણ (પગ) દેખાતા હતા. પણ તેમાં માંસ તથા લેહી જરાપણુ દેખાતા ન્હાતાં (સૂવ ૧૬)
SR No.009333
Book TitleAnuttaropapatik Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_anuttaropapatikdasha
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy