SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ - अर्थबोधिनी टीका वर्ग ३ धन्यकुमारवर्णनम् ४९ यावत्-सिद्विगति संप्राप्तेन कोऽर्थःको भावः प्रज्ञप्तः कथितः ? । श्री मुधर्मा स्वामी कथयति हे जम्बूः ! यावत्सप्राप्तेन-सकलगुणयुक्तेन मुक्ति प्राप्तेन श्रमणेन भगवता महावीरेण एवं वक्ष्यमाणरीत्या अनुत्तरोपपातिकदगानाम् अनुत्तरोपपातिकदशाङ्गस्य तृतीयस्य वर्गस्य दश अध्ययनानि प्रजातानि-कथिनानि, तद्यथाभगवता यथा कथितं तदेवम्-"(१) धन्यः, (२) सुनक्षत्रः, (३) ऋपिढासश्च, आख्यातः-भगवता तृतीयाध्ययने ऋपिदासः कथितः इत्ययः । (४) पेल्का, (५) रामपुत्रः, (६) चन्द्रिकः, (७) पृष्टिमातृकः, (८) पेढालपुत्रोऽनगार:अष्टमाध्ययने पेढालपुर नामा अनगारः कथितः, (९) पाहिल इति च-नबमाध्ययने पोटिलः कथितः । (१०) वेहल्लो दशम उक्तः, इये वक्ष्यमाणा धन्यनामानगारमारभ्य वेहल्लपर्यन्ता अनगारा दश आख्याताकथिताः, तत्तन्नामकान्यध्ययनानिप्ररूपितानीत्यर्थः ।।२।। ।। सू० १॥ टीका- 'जइणं भंते !' इत्यादि। भदन्त ! हे भगवन ! 'समणेणं' इत्यादि 'सिद्धिगइनामधेयं ठाणं संपत्तेणं' इत्यन्तवाक्यबोधितगुणविशिप्टेन भगवता इस अनुत्तरोपपातिकदशाङ्ग के तृतीय वर्गका क्या अर्थ प्ररूपित किया है ? । श्री सुधर्मा स्वामी कहते हैं । हे जम्बू ! मुक्तिप्राप्त पूर्वोक्त गुणोंसे सुशोभित श्रवण भगवान महावीर प्रभुने इस अनुत्तरोपपातिकदशाङ्ग सूत्र के तृतीय वर्ग के दश अध्ययन कहे हैं, वे इस प्रकार हैं: - (१) धन्य (२) सुनक्षत्र (३) ऋषिदास (४) पेल्लक (५) रामपुत्र (६) चन्द्रिक (७) पृष्टिमातृक (८) पेढालपुत्र (९) पोहिल (१०) वेहल्ल ॥ सू० १॥ श्री जस्बू स्वामी पूछते हैं:-'जडणं भंते' इत्यादि। हे भगवन् सिद्धिगति नामक परम पदको प्राप्त करनेवाले उपरोक्त अनेक गुणोंમુકિતપ્રાપ્ત શ્રમણ ભગવાન મહાવીરે આ અનુત્તરપપાતિકદશાગના તૃતીય વર્ગના શું અર્થ પ્રરૂપિત કર્યા છે? શ્રીસુધર્માસ્વામી કહે છે જ બૂ મુક્તિપ્રાપ્ત પૂર્વોકત ગુણથી સુશોભિત શ્રમણ ભગવાન મહાવીર–પ્રભુએ આ અનુરૂપપતિદશાંગ સૂત્રના ત્રીજ અધ્યયન ॥ छ, त प्रभार छे. (१) धन्य, (२) सुनक्षत्र, (3) अषिहास, (४) घर, (५) रामपुत्र, (६) यन्द्रि (७) पृष्टिमातृ, (८) पेढासपुत्र () पहिसा, (१०) २. (सू० १) श्री स्वामी पूछ-जइ णं भंते ! त्यागिन् । सिद्धिगतिनाम પરમ પદને પ્રાપ્ત કરવાવાળા ઉપકત અનેક ગુણેથી યુક્ત શ્રમણ ભગવાન મહા
SR No.009333
Book TitleAnuttaropapatik Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_anuttaropapatikdasha
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy