SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ गौतम प्रश्नोत्तरवर्णनम् ३५ एवं खलु ममान्तेवासी - निव्यः जालिरनगारः यथास्कन्दकस्य= सन्दका पिवत् त्यक्तौदारिकशरीरः ऊर्ध्वगतिं प्राप्नुवन् चन्द्रादारभ्य यावद् विजये विमाने देवत्वेनोपपन्नः । गौतमः पृच्छति - भगवन् । जालेः खलु देवस्य विजयविमाने कियन्तं कालं स्थितिः प्रजप्ता । भगवानाह - हे गौतम ! जालिदेवस्य स्थितिस्तत्र द्वात्रिशत्सागरोपमानि प्रज्ञप्ता | गौतमः पृच्छति - हे भदन्त ! स खलु जालिदेवः आयुःक्षयेण = देवायुपः क्षयेण, भत्रक्षयेण = देवभवच्यवनेन, स्थितिक्षयेण = विजयविमाने द्वात्रित्सागरोपमस्थितिक्षयेण च पश्चात्तस्मात् = विजयविमानाख्या देवलोकात् मच्युतः क गमियति ? व पुनरुपपत्स्यते ? | भगवान् कथयति - गौतम ! महाविदेहे वर्षे= महाविदेहक्षेत्रे सेत्स्यति = सिद्धिगतिनामधेयं स्थानं प्राप्स्यति । भगवान महावीर कहते हैं: - हे गौतम ! मेरा सुशिष्य जातिकुमार अनगार स्कन्दक ऋषि के समान अपने इस औदारिक शरीर को छोडकर चन्द्र आदि बारहों देवलोक और नव ग्रैवेयक को उलइन कर विजयनामक अनुत्तर विमान में उत्पन्न हुआ है । श्री गौतम स्वामी पुनः प्रश्न करते हैं - हे भगवन् ! विजय विमान में जालिकुमार देवकी कितनी स्थिति है ? भगवान ने कहाहे गौतम! बत्तील सागरोपमकी स्थिति है । गौतमस्वामी - हे भगवत् ! जालिकुमार देव, अपनी देव-संवन्धी आयु, भय और स्थितिको समाप्तकर कहाँ जायेंगे ? तथा कहा उत्पन्न होगे ? ' भगवान - हे गौतम ! महाविदेहक्षेत्र में जन्म लेकर वहाँ से सिद्विगतिनामक स्थान को प्राप्त करेगा, अर्थात् अपने समस्त कर्मा को क्षय करके मोक्षमें जायेगा । ભગવાન મહાવીર કહે છે, હે ગૌતમ! મા સુશિષ્ય જાલિકુમાર, અણુગાર સ્કન્દક ઋષિની જેમ પેાતાના ઔારિક શરીને ઇંડી ચન્દ્વ આદિ ખા દેવસેક અને નવ અવેયકને એાળથી વિજય નામના પહેલા અનુત્તવિમાનમાં ઉત્પન્ન થયા છે શ્રી ગૌતમસ્વામી પુનઃ પ્રશ્ન કરે છે- હે ભગવન્ ! વિજય વિમાનમા વ્યલિકુમાર દેવની કેટલી સ્થિતિ છે ? ભગવાને કહ્યુ -હે ગૌતમ ! ત્રીસ માગપમની સ્થિતિ છે શ્રી ગૌતમસ્વામી-હે ભગવન્ જાલિકુમારદેવ પેાતાની દેવસ અન્લી આયુ, ભવ અને સ્થિતિને પૂર્ણ કરી કયાં જશે? તથા કયા ઉત્પન્ન થશે ?
SR No.009333
Book TitleAnuttaropapatik Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_anuttaropapatikdasha
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy