SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ गौतम प्रश्नोत्तरनर्णनम् किच्चा उ8 चंदिम जाव विजए विमाणे देवत्ताए उववण्णे। जालिस्स णं भंते ! देवस्स केवइयं कालं ठिई पण्णता ? गोयमा ! वत्तीसं सागरोवमाइं ठिई पण्णता । से णं संते! ताओ देवलोगाओ आउक्खएणं भवरखएणं ठिइक्खएणं चयं चइत्ता कहिं गच्छिहिति ? कहिं उववजिहिति ?, गोयमा ! महाविदेहे वासे सिन्झिहिति । एवं खलु जम्बू ! ससणेणं जाव संपत्तेणं अणुत्तरोववाइयदसाणं पढमस्स वग्गस्स पढसज्झयणस्स अयमढे पण्णत्ते ॥ सू० ६॥ छाया-ततःखलु ते स्थविरा भगवन्तो जालिमनगारं कालगतं ज्ञात्वा परिनिर्वाणप्रत्ययिकं कायोत्सर्ग कुर्वन्ति, कायोत्सर्ग कृत्वा पात्रचीवराणि गृह्णन्ति, गृहीत्वा तथैवावतरन्ति यावत् 'इमानि तस्याचारभाण्डानि भदन्त !' इति भगवान् गौतमः यावदेवमवादीत् एवं खलु देवानुप्रियाः ! युष्माकमन्तेवासी जालिनामानगारः प्रकृतिभद्रकः, स खलं जालिरनगारः कालमासे कालं कृत्वा क गतः ! कोपपन्नः । एवं खलु गौतम ! ममान्तेवासी तथैव यथा स्कन्दकस्य यावत्कालमासे कालं कृत्वा ऊर्ध्वं चन्द्रमः-यावद् विजये विमाने देवत्वेन उपपन्नः । जालेः खलु भदन्त ! देवस्य कियत्कालं स्थितिः प्रज्ञप्ता ?, गौतम ! द्वात्रिंशत्सागरोपमानि स्थितिः प्रज्ञप्ता । स खलु भदन्त ! तस्माद् देवलोकादायुःक्षयेण भवक्षयेण स्थितिक्षयेण चयं त्यक्त्वा क गमिष्यति, कोपपत्स्यते ? गौतम ! महाविदेहे वर्षे सेत्स्यति५। एवं खलु जम्बूः! श्रमणेन यावत्संप्राप्तेन अनुत्तरोपपातिकदशानां प्रथमस्य वर्गस्य प्रथमाध्ययनस्यायमर्थः प्रज्ञप्तः ।।मू०६॥ ____टीका-'तए णं ते इत्यादि-तता-जालिकुमारस्य शरीरपरित्यागानन्तरं खलु-निश्चयेन ते जालिकुमारसमीपवतिनो भगवन्तः स्थविरा जालिमनगारं 'तए मं ते ' इत्यादि । जालिकुमार के शरीर छोडने पर उनके समीपवर्ती स्थविरोंने जालिकुमार अनगार को कालगत हुआ तए णं ते' या જલિકુમારના શરીર છુટયા બાદ તેમના સમી પવતી સ્થવિરાએ જાલિકુમાર અણગારને કાલગત થયા જાણ પર કામનહેતુક કાન્સ કર્યો તદનન્તર જાલિકુમારન
SR No.009333
Book TitleAnuttaropapatik Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_anuttaropapatikdasha
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy