SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ मुधर्म- जम्बू - प्रश्नोत्तरवर्णनम् २१ प्तेन - सिद्धिगतिं गतेन, श्रमणेन = घोरपरिप सहनशीलेन महावीरेण भगवता अनुरोपपातिकदशाङ्गस्य प्रथमस्य वर्गस्य दशाध्ययनानि मज्ञातानि = निगदितानि । तद् यथा-यत्मकारं=यन्नामक अध्ययनं तत्मदश्यते - (१) जालि: (२) मयालि: (३) उपजा लि; (४) पुरुषसेन : (५) वारिषेण: ( ६ ) दीर्घदन्तः (७) लघुदन्तः (८) वेहल्लः (९) वैहायसः (१०) अभयोऽपि च कुमारः । अत्र कुमार इति प्रत्येकं संबध्यते - जालिकुमारी, मयालिकुमारः, इत्यादि । अनेनैव क्रमेणाध्ययनविपयो चोद्धव्यः तथा च-जालिकुमाराध्ययनम् मयालिकुमाराध्ययनमित्यादिक्रमेण दशाध्ययनानि कथितानीत्यर्थः । " अस्याङ्गस्याध्ययनेन जालिकुमारादिचरित्राववोधनतस्तपः संयमाराधने वृत्तिर्भवति । तथा चाष्टविधकर्मनिर्जरा जायते । तया च सकलकर्मक्षयरततश्च मुक्तिप्राप्त, घोर परिपहों को सहन करने वाले श्रमण भगवान् महावीरने श्री अनुत्तरोपपातिकदशाङ्ग सूत्र के प्रथम वर्ग के दद्या अध्ययन कहे हैं। वे यहाँ बताएं जातें हैं- (१) जालि (२) मयालि (३) उपजालि (४) पुरुषसेन (५) वारिषेण (६) दीर्घदन्त (७) लष्टदन्त (८) बेहल ( ९ ) वैहायस (१०) और अभयकुमार । यहाँ 'कुमार' शब्द का प्रत्येक के साथ सम्बन्ध करना चाहिये, जैसे - जालिकुमार, मालिकुमार आदि । इसी क्रम से अध्ययनों का विषय जानना चाहिये, जैसे कि जालिकुमार अध्ययन, मयालिकुमार अध्ययन आदि, इस क्रम से दशों अध्ययन कहे गये हैं । इस अनुत्तरोपपातिकदशाङ्ग सूत्र के अध्ययन से अर्थात् जालिकुमार आदि कुमारों के चारित्रज्ञान से संयम तथा तप मार्ग में પ્રાપ્ત ઘેર પરિષહાને સહન કરવાવાળા શ્રમણ ભગવાન મહાવીરે શ્રી અનુત્તરાપપાતિકશાગ સૂત્રના પ્રથમ વર્ગના દશ અધ્યયન કહ્યા છે. તે અહી બતાવે છે (૧) लसि (२) भयासि, (3) उपन्यास, (४) पुरुषसेन, (4) वारिषेणु, (६) दीर्घढन्त, (७) सष्टहान्त, (८) वेल्स, (८) वैडायस भने (१०) अभयकुमार, અહિં “કુમાર” શબ્દથી પ્રત્યેકને સબધિત કરવા જોઇએ જેમ જાલિકુમાર મયાલિકુમાર આદિ. આજ ક્રમથી અધ્યયનાના વિષય જાણવા જોઇએ જેમકે.જાલિકુમાર અધ્યયન, મયાલિકુમાર અધ્યયન આદિ આ ક્રમથી દશેય અધ્યયન કહેલા છે આ અનુત્તરે પપાતિકદશાંગ સૂત્રના અધ્યયનથી અર્થાત્ જાલિકુમાર આદિ કુમારના રિત્રજ્ઞાનથી સચમ તથા તપ માગમાં પ્રવૃત્તિ થાય તપસ યમમાં
SR No.009333
Book TitleAnuttaropapatik Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_anuttaropapatikdasha
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy