SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ .२० अन्तकृतदशाङ्गसूत्रे साहस्रीणां-दुर्दान्तानां परैर्दैमितुमशक्यानां साहरुयस्तासाम् शत्रुभिरदम्यानां साम्वादीनां पष्टिसहस्रसंख्यानामित्यर्थः; महासेनप्रमुखानां महासेनः-प्रमुखो यासां तासाम्, पट्पञ्चाशतः बलवर्गसाहस्रीणां-बलवर्गाणां सैन्यसमूहानां साहरूयस्तासां-महासेनाधिकृतपट्पञ्चाशत्सैन्यसमूहसहस्राणामित्यर्थः, वीरसेनप्रमुखानाम् एकविशत्याः एकविंशतिसंख्यानामित्यर्थः । वीरसाहस्सीणं' बीरसाहस्त्रीणां शूरसहस्त्राणाम् ; उग्रसेनप्रमुखानाम् पोडशानाम् राजसाहस्रीणाम् ; रुक्मिणीप्रमुखानां पोडशानां देवीसाहस्रीणाम् , अनङ्गसेनाप्रमुखानाम् , अनेकासां, गणिकासाहस्त्रीणाम् 'अण्णेसिं च वहूर्ण' अन्येषां च बहूनां पूर्वोक्तेभ्योऽधिकानामितरेषां चेत्यर्थः 'ईसर जाव सत्थवाहाणं' ईश्वर यावत्सार्थवाहनाम्'यावत्' - शब्देन-ईश्वर- तलवर-माडस्विक-कौटुम्बिके-भ्य-श्रेष्ठि-सेनापतिसार्थवाहानामिति पाठो विवक्षितः । तत्र-ईश्वरः ऐश्वर्यशाली विभवयुक्त इत्यर्थः । तलवर नगररक्षकः-कोपाला-कोतवाल' इति भाषाप्रसिद्धः, 'माडम्बिकः-- मडम्बः छिन्नजनाश्रयदेशविशेषस्तस्याधिपतिः-सीमान्तराजेत्यर्थः । सीमान्तदेशो शत्रुओं से कभी पराजित न होने वाले साम्ब आदि साठ हजार शूर थे। महासेन आदि सेनापतियों के अधीन में रहने वाला छप्पन हजार का बलवर्ग सैनिकदल था। संकेत पाते ही कार्यारुढ होने वाले दक्ष वीरसेन आदि इकीस हजार वीर थे। उग्रसेन आदि सोलह हजार अधीन में रहने वाले नृपगण थे। रुक्मिणी आदि सोलह हजार रानिया थी। चौंसठ कलाओ में निपुण अनंगसेनाआदि अनेक गणिकाएँ थी। तथा सर्वदा आज्ञा में रहने वाले और भी बहुत से ऐश्वर्यशाली नागरिक, नगररक्षक, सीमान्तराजा, गाव का પરાજિત ન થાય એવા સામ્બ આદિ સાઠ હજાર શૂર હતા. મહાસેન આદિ સેનાપતિઓના તાબામાં રહેવાવાળાં છપ્પન હજાર બલવ—સનિકદલ હતું સંકેત મળતાંજ કાર્યારૂઢ થઈ જાય એવા દક્ષ વીરસેન આદિ એકવીશ હજાર વીર હતા. ઉગ્રસેન આદિ આધીનમાં રહેવાવાળા સોળહજાર નૃગણ હતા. રુક્મણી આદિ સેળહજાર રાણુઓ હતી, ચેસઠ કળાઓમાં નિપુણ અનંગસેના આદિ ગણિકાઓ હતી. તથા સર્વદા આજ્ઞામાં રહેનારાં બીજા ઘણા ઐશ્વર્યશાલી નાગરિક, નગરરક્ષક, સીમાન્તરાજા, ગામના મુખિયા, અને ઇભ્ય હતાં .
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy